SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ अमरकोषः [द्वितीयकाण्डे 'वन्दभेदाः समैर्वर्गः सङ्घसार्थों तु जन्तुभिः। सजातीयैः कुलं, यूथं तिरश्वां पुनपुंसकम् ॥ ४१ ॥ पशूनां समजोऽन्येषां समाजोऽथ सर्मिणाम् । स्यानिकायः पुञ्जराशी तूत्करः कूदमस्त्रियाम् ॥ ४२ ॥ कापोत-शौक-मायूर-तैत्तिरादीनि तद्गणे । गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते॥४३॥ इति सिंहादिवर्गः। ६. अथ मनुष्यवर्ग: "मनुष्या मानुषा मा मनुजा मानवा नराः । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥१॥ "स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः । प्रतीपशिनी वामा वनिता महिला तथा ॥२॥ “विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥३॥ ( १ ) वृन्दभेदानां नामानि क्रमेण-समानां वृन्दं-वर्गः । जन्तूनां वृन्दं सङ्घः, सार्थः च । सजातीयानां समूहः कुलम् । पक्षिप्रभृतोनां समूहः-यूथः । पशूनां समूहः-समजः । मानवानां समूहः-समाजः। सर्मिणां समुहः-निकायः । (२) धान्यादीनां राशेश्चत्वारि नामानि . [ अनाज की राशि के ४ नाम । ] ( ३ ) कपोतादिगणस्येकैकम् । [ कपोतानां समूहः-कापोतम् । शुकानां-शौकम् । मयूराणां-मायरम । तित्तिरीणां-तैत्तिरिम् । ( ४ ) गृहासक्तपक्षिणां नामद्वयम् । [पालतू ( सुग्गा-मैना ) पक्षियों के २ नाम । ] इति सिंहादिवर्गः। ( ५ ) मनुष्यजातेः षड् नामानि । [ मनुष्य जाति के ६ नाम । ] ( ६ ) पुरुषस्य पञ्च पर्यायाः। [ पुरुषशब्द के ५ पर्याय । ] (७) स्त्रीजातेरेकादश पर्यायाः । [स्त्री जाति के ११ नाम । ] (८) स्त्रीविशेषाणां द्वादशभेदाः । [ स्त्री विशेषों के १२ नाम । ] . For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy