SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिंहादिवर्गः ५] रत्नप्रभाव्याख्यासमेतः ८९ 'पुमपत्यं चाटकरः, स्त्र्यपत्ये चटकैव हि ॥१८॥ 'कर्करेटुः करेटुः स्यात् कृकणक्रकरौ समौ । "वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥ 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वाङ्क्षात्मघोषपरभृबलिभुग्वायसा अपि ॥ २०॥ [ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।] 'द्रोणकाकस्तु काकोलो, 'दात्यूहः कालकण्टकः । आतायिचिल्लो, 'दाक्षाय्यगृघ्रौ, "कीरशुकौ समौ ॥२१॥ १ क्रुङ्क्रोच्चोऽथ बंकः कह्वः, १४पुष्कराह्वस्तु सारसः । २ "कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥२२॥ "कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ । "हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥ ११राजहंसास्तु ते चञ्चचरणैर्लोहितैः सिताः। २°मलिनैर्मल्लिकाक्षास्ते, धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ ( १ ) चटकस्य अपत्यं पुमान् चाटकैरस्तस्यकम् । [ गौरेया का बच्चा।] (२) स्त्रोचटकाया एक नाम । [ गौरेया की बच्चो । ] ( ३ ) कर्करेटोर्नामद्वयम् । [ कोचरी चिड़िया के २ नाम । ] ( ४ ) कृकणस्य नामद्वयम् । [ कृकण के २ नाम । ] ( ५ ) कोकिलस्य चत्वारि नामानि । [ कोयल के ४ नाम ।] ( ६ ) काकस्य दश नामानि । [ कौआ के १० नाम । ] ( ७ ) द्रोणकाकस्य नामद्वयम् । [ द्रोण कौआ के २ नाम । ] ( ८ ) दात्यूहस्य नामद्वयम् । [ काकातुआ के २ नाम । ] ( ९ ) चिल्लस्य नामद्वयम् । [ चील के २ नाम । ] (१०) गृध्रस्य द्वे नामनी। [ गीध के २ नाम । ] (११) शुकस्य नामद्वयम् । [ सुग्गा, तोता के २ नाम । ] ( १२ ) क्रौञ्चपक्षिणो नामद्वयम् । [ क्रौञ्चपक्षी के २ नाम। ] ( १३ ) बकस्य नामद्वयम् । [ बगुलाके २ नाम । ] ( १४ ) सारस. पक्षिणो मद्वयम् । [सारस के २ नाम । (१५) चक्रवाकस्य द्वे नामनी । [ चकवा के २ नाम । ] ( १६ ) कादम्बस्य द्वे नामनी । [ बत्तख के २ नाम । ] (१७) कुररस्य नामद्वयम् । [ कुररपक्षी के २ नाम । ] ( १८ ) हंसस्य चत्वारि नामानि । [ हंस के ४ नाम । ] ( १९) राजहंसस्यकम् । [ राजहंस । ] ( २० ) हंसभेदस्यकं नाम । [ हंस भेद । ] ( २१ ) कृष्णचञ्चुपादस्य हंसस्य । [ काली चोंच, पैर वाला हंस विशेष ।। For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy