SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कुमार चरित्रं ॥ १ ॥ www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीआर्द्रकुमारचरित्रं प्रारभ्यते ॥ ( कर्ता - श्री शुभशीलगणी ) Acharya Shri Kailassagarsuri Gyanmandir (छपावी प्रसिद्ध करनार — पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) श्रीवीतरागबिंबस्य | वीक्षणादेहिनामिह ॥ बोधिलाभो भवेदार्द्र- कुमारस्येव तत्क्षणात् ॥ १॥ तथाहि — अस्मिन्नेव पयोधिमध्ये आईकनामाऽनार्यदेशोऽस्ति, स च देशो बहुधनधान्यप्रभृतिवर्य वस्तुभरालंकृतोऽस्ति तत्रार्द्रकनामा नृपो न्यायान्वना पृथ्वीं शशास तस्यार्द्रकाभिधाना शीलादिबहुगुणगणविभूषिता | राज्ञी बभूव तयोर्दंपत्योः परस्परं हार्दिकी भूरिप्रीतिर्वभूव यतः - प्रीतिर्जन्मनिवासतो १ ऽप्युपकृतेः २ संबंधतो ३ लिप्सया ४ । विंध्ये हस्तिव १ दंबुजे मधुपवत् २ चंद्रे पयोराशिवत् ३ ॥ अब्दे घातकवद्भवेदसुमतां सर्वत्र नैमित्तिकी । या निःकारणबंधुरा शिखिवदंभोदे कचित् सा पुनः ॥ १ ॥ अथान्यदा मग For Private and Personal Use Only ।। १ ।।
SR No.020020
Book TitleArdrakumar Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy