SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shet Kailassagersa Gyanmandir चरित्रं 4. द्रकुमार Fि समारब्धा? एतः । चौर्यपापद्रुमस्येह । वधबंधादिकं फलं ॥ जायते परलोके तु । फलं नरकवेदना ॥१॥तदा ते सेवका जगुः, हे स्वामिन् ! यदा वमस्मान् वंचयित्वा गतम्तदास्माभिः सर्वत्र विलोकितोऽपि न दृष्टः. तदास्मा।। १७॥ द्रा भिश्चिंतितमार्द्रकुमारस्तु गतः, अथ वयं भूपस्य कथं स्वमुखानि दर्शया:? इति विचिंत्य वयं सर्वेऽपि यानारूढा अत्र समागता.. अनापि वह विलोकमाना अपि वयं त्वामनुपलभ्य चोर्यवृत्तिमाचरामः. तदा मुनिराह, भो भद्राः! को समागतेऽपि मद्भिश्चोवृत्तिनैव विधेया, इदं दुर्लभं मनुष्यजन्म प्राप्य सजनैस्तद्विधेयं, येनागामिनि जन्मनि शुभगतिर्भवेत्. गतः-जंतूना पवन जिनेशमहनं भक्त्यागमाकर्णनं ।। साधूनां नमनं मदापनयन सम्यगुरोर्माननं ।। मायाया हननं विशुद्धिकरण लोभदुमोन्मूलनं । चेतःशो-2 धनमिंद्रियाश्वदमनं यत्तच्छियोपापनं ॥१॥ केनापि पुग्ययोगेन । मानुष्यकमवाप्यते ॥प्राप्य तदुलभं धर्मः । कार्यः स्वर्गापवर्गदः ॥२॥ दया जीवेषु सत्योक्ति-रस्तेयं ब्रह्मचारिता ॥ आकिंचन्यं च धर्मोऽयं ।। जिनेरेव निवेदितः ॥३॥ ततो भो सामंताः! यदि भवंतो मयि भक्तिमंतस्तदा मदीयमार्गमाश्रयवं? %ARAKHANANCIENCE ॥ १७ ॥ For Private and Personal Use Only
SR No.020020
Book TitleArdrakumar Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy