SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरत्नाकर सूरिविरचिता रत्नाकरपञ्चविंशतिका । (श्रीवीतरागस्तुतिः । ) श्रेयः श्रियां मंगलकेलिसद्म नरेन्द्रदेवेन्द्रनतांत्रिपद्म । सर्वज्ञ सर्वातिशयप्रधान चिरं जय ज्ञानकलानिधान ॥ १ ॥ जगत्रयाधार कृपावतार दुबरसंसारविकारवैद्य । श्रीवीतराग त्वयि मुग्धभावाद विज्ञ प्रभो विज्ञपयामि किंचित् ॥ २ ॥ किं बाललीलाकलितो न बालः पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ निजाशयं सानुशयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद्भवेऽस्मिन् विभो मया भ्रांतमहो मुधैव ॥ ४ ॥ दुग्धोऽना क्रोधमयेन दष्टो दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ॥ ५ ॥ कृतं मयाऽमुत्र हितं न चेह लोकेऽपि लोकेश सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म जिनेश जज्ञे भवपूरणाय || ६ ॥ मन्ये मनो यन्न मनोज्ञवृत्त त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानंदरसं कठोरमस्मादृशां देव तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुदुष्प्रापमिदं मयाप्तं रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् कस्याग्रतो नायक पूँत्करोमि ॥ ८ ॥ वैराग्यरंगः परवंचनाय धर्मोपदेशो जनरंजनाय । वादाय विद्याध्ययनं च मेऽभूत् कियद् ब्रुवे हास्यकरं स्वमीश ॥ ९ ॥ परापवादेन मुखं सदोषं नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिंतनेन कृतं भविष्यामि कथं विभोऽहम् ॥ १० ॥ १ ज्ञानवागपायागमपूजातिशयश्रेष्ठ । २ विगतशंकः । वक्तव्यावक्तव्य विवेकशून्य इत्यर्थ: । ३ ज्ञानदर्शनचारित्ररूपम् । ४ दुःखं निवेदयामि । १ For Private And Personal Use Only
SR No.020017
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorDhanvijaygani, Shivram Tanba Dobe
PublisherNirnaysagar Press
Publication Year1906
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy