SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अधिरोहणीटिप्पणीसहितः । इत्याद्यहंकृतिवशात् परितोषमेषि नो वेत्सि किं परभये लघुतां भवित्रीम् ॥ १२४ ॥ वेत्सि स्वरूपफलसाधनबाधनानि Acharya Shri Kailassagarsuri Gyanmandir धर्मस्य, तं प्रभवसि स्ववंशश्च कर्तुम् । तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र 'किञ्चित्त्वया हि नहि सेत्स्यति भोस्यते वा ॥ १२५ ॥ धर्मस्यावसरोऽस्ति पुद्गलपैरावतैरनन्तैस्तवा १९ यातः संप्रति जीव हे प्रसहतो दुःखान्यनन्तान्यैयम् । स्वरूपाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वार्हतो धर्म कर्तुमिमं विना हि नहि ते दुःखक्षयः कर्हिचित् ॥ १२६॥ गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि सुखप्रतिष्ठदि विनापि पुण्यम् । अष्टांगयोगञ्च विनापि सिद्धीर्वातूलता कापि नैवा तवात्मन् ॥ १२७ ॥ पदे पदे जीव पराभिभूतीः पश्यन् किमीयस्यधमः परेभ्यः । अपुण्यमात्मानमवैषि किं न तनोषि किं वा नहि पुण्यमेव ॥ १२८ ॥ For Private And Personal Use Only १ “जातिलाभकुलैश्वर्यबलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः॥” इति योगशास्त्रे श्रीहेमचन्द्रसूरिः । २ स्वरूपं क्षान्यादिदशप्रकारं फलञ्च स्वर्गापवर्गादि साधनञ्च चत्तारि परमंगानि दुरहानीह जंतुणं । मानुषत्तं ( मानुषत्वं ) सुई ( श्रुतिः) सद्धा (श्रद्धा) संजमम्मि च वीरियम् (संयमवीर्यम् ) इति चतुर्विधम् । बाधनञ्च प्रमादरूपं तानि । ३ यतिधर्मस्य श्राद्धधर्मस्य वा । ४ धर्मम् । ५ स्वाधीनः सन् । ६ परलोकसाधनादिकम् । ७ लया (करणभूतेन ) । ८ सिद्धिं यास्यति । ९ किञ्चिद्धर्मस्य स्वरूपफलादि वस्तु नहि भोत्स्यते ज्ञास्यते लया ( कर्तृभूतेन ) वा अथवा । १० द्रव्यक्षेत्र कालभावभेदैश्चतुर्धा पुङ्गलपरावर्तः । औदरिक वैक्रिय तेजस भाषा श्रासोच्छ्रास मनः कार्मणरूपतया सर्वषुद्रलान् परिणमय्य परिणमय्यैको यदा मुंचति तदा बादरद्रव्यपुद्गलपरावर्तः । एतेषां सप्तानां मध्यादेकेन केनचिपेण सर्वान् पुद्गलान् परिणमय्य यदा मुंचति तदा सूक्ष्मद्रव्यपुलपरावर्तः । एवं क्रमेण सर्वाण्यपि अनुभागवन्धाध्यवसायस्थानानि या - चता मरणेन स्पृष्टानि स्युस्तावान् कालः | ११ प्रकर्षेण सहमानस्य । १२ धर्मस्य अयं प्रत्यक्षोऽनुभूयमानोऽवसरः प्रस्तावः । १३ खोकदिन आयातः । १४ श्रेष्टित्व प्रधानत्वनरनायकत्वादिरूपा । ते आदौ प्रथमं यत्र तत्तथा । आदिपदात् स्वर्गापवर्गादिपरिग्रहः । १५ यमनियमादीनि योगस्याटावंगानि । १६ लघिमादिसिद्धयश्चाधा । १७ तव वातूलता कापि अवक्तव्या नवा अपर्वाधिर्यकारिणी । १८ कुध्यसि ।
SR No.020017
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorDhanvijaygani, Shivram Tanba Dobe
PublisherNirnaysagar Press
Publication Year1906
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy