SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुन्दरसूरिविरचितः अध्यात्मकल्पद्रुमः। (अधिरोहणीटिप्पणीसहितः) मङ्गलाचरणम् । जयश्रीरान्तरौरीणां लेभे येन प्रशान्तितः । तं श्रीवीरजिनं नत्वा रसः शान्तो विभाव्यते ॥ १ ॥ शान्तरसमाहात्म्यम्। सर्वमङ्गलनिधौ हृदि यस्मिन् सङ्गते निरुपमं सुखमेति । मुक्तिशर्म च वशीभवति द्राक् तं बुधा भजत शान्तरसेन्द्रम् ॥ २ ॥ शास्त्रोपदेशसङ्ग्रहः। समतैकलीनचित्तो ललनापत्यस्वदेहममतामुक् । विषयकषायाद्यवशः शास्त्रगुणैर्दमितचेतस्कः ॥ ३ ॥ १ अथायं श्रीमान् शान्तनामा रसाधिराजः सकलागमादिसुशास्त्रार्णवोपनिषद्भूतसुधारसायमान ऐहिकामुष्मिकानन्तानन्दसन्दोहसाधनतया पारमार्थिकोपदेशतया सर्वरससारभूतलात् शान्तरसभावनात्माध्यात्मकल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुगेन पद्यसन्दर्भण भाव्यते इति पीठिकाग्रन्थो मूले संनिवेशितो दृश्यते। २ मङ्गलार्थकं पदमिदम् । "ये देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्याः स्युर्लिपितो गणतोऽपि वा ॥” “मो भूमिस्त्रिगुरुः श्रियं दिशति, यो वृद्धि जलं चादिलः ।" इति गणशुद्धिरप्यस्ति । ३ कामक्रोधमानमदहर्षलोभलक्षणवैरिणाम् । ४ श्रिया अष्टमहाप्रातिहार्यरूपया चतुत्रिंशदतिशयरूपया वा उपलक्षितः। विशेषेण ईरयति क्षपणाय प्रेरयति अष्टकर्माणि इति वीरः । यदुक्तम्-"विदारयति यत् कर्म तपसा च विराजते। तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥” जयति मारमिति जिनस्तम् । ५ उपदेशादिना परिशीलनालक्षणविभावनविषयीक्रियते। ६ समता रागद्वेषराहित्यम् । समताद्वार, ललानाममतामोचनद्वारं, अपत्यममतामोचनद्रारं, धनममतामोचनद्वार, देहम. For Private And Personal Use Only
SR No.020017
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorDhanvijaygani, Shivram Tanba Dobe
PublisherNirnaysagar Press
Publication Year1906
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy