SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्दे० ४-५.] छठं अज्झयणं 15 (१) एवं ते 'सिस्सा दिया य राओ य अणुपुब्वेण वाइया' सेहिं महावीरेहिं पन्नाणमन्तेहिं, तेस'न्तिए पन्नाणं उवलब्भ हिच्चा उवसमं फारुसियं समाइयन्ति, 'वसित्ता बम्भरंसि' आणं ' तं नो' त्ति मन्नमाणा आघायं तु सोच्चा निसम्म 'समणुन्ना जीविस्सामो' एगे निक्खम्म ते असंभवन्ता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमझोसयन्ता सत्थारमेव फरुसं वयन्ति । सीलमन्ता उवसन्ता संखाएँ रीयमाणा 'असीला' अणुवयमाणस्स बिइया मन्दस्स बालिया। 10 नियट्टमाणा वेगे आयार-गोयरमाइक्खन्तिः नाण-भट्ठा दंसण-लूसिणो नममाणा एगे जीवियं विप्परिणामेन्ति; ___पुट्ठा वे'गे नियट्टन्ति जीवियस्सेव कारणा। निक्खन्तं पि तेसिं दुण्णिक्खन्तं भवइ । (२) 'बाला-'वयण्णिज्जा हु ते नरा; 'पुणो-पुणो जाई पगप्पेन्ति' । अहे संभवन्ता विदायमाणा " अहमंसीति " विउक्कसे, उदासीणे — फरुसं वयन्ति' पलियप्पगन्थे अदु वा पगन्थे अतहेहिं तं मेहावी जाणेज्जा थम्मं । अहमट्ठी " तुम सि नाम बाले", आरम्भट्ठी अणुवयमाणेः " हण पाणे !" घायमीणे हणओ यावि समणुजाणमीणेः ।। "घोरे धम्मे उदीरिए !" उवेहइ णं अणाणाए, एस विसण्णे वितण्डे वियाहिए-त्ति बेमि । 20 (३) 'किमणेण भो जणेण करिस्सामि ?' त्ति मन्नमाणा एवं पे'गे विइत्ता। ___मायरं पियरं हेच्चा नायओ य परिग्गह वीरायमाणे समुट्ठाए अविहिंसे सुव्वए दन्ते पास दीणे उप्पइए पडिवयमाणे । वसट्टा कायरा जणा लूसगा भवन्ति । अहमेगेसि सिलोए पावए भवइः “से समण-विन्भन्ते, से समण-विब्भन्ते !" पासहे'गे समन्नागएहिं असमन्नागए, नममाणेहिं अनममाणे, विरएहिं अविरए, दविएहिं अदविए । अभिसमेच्चा पण्डिए मेहावी 30 निट्ठियढे वीरे आगमेणं सया परक्कमेज्जासि-त्ति बेमि ।। (१) से गिहेसु वा गिहन्तरेसु वा गामेसु वा गामन्तरेसु वा नगरेसु वा नगरन्तरेसु For Private And Personal Use Only
SR No.020016
Book TitleAcharanga Sutram
Original Sutra AuthorN/A
AuthorJain Sahitya Sanshodhak Samiti
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1924
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy