SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उद्दे० २. ] छ अज्झयणं अबलेण वहं गच्छन्ति सरीरेण पभंगुरेण; अट्टे से बहु- दुक्ख इती बाले पकुब्वर; एए रोगे बहू नच्चा आउरा परियावए । " नालं पास " - अलं तवे' एहिं ! एयं पास, मुणी, महब्भयं नाइवाएज्ज कंचणं । आयाण भो सुस्सूस भो ! www.kobatirth.org धूय-वायं पवेएस्सामि । ( ५ ) इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजायां अभिनिव्वट्टा अभिसंवुड अभिसंबुद्धा अभिनिक्खन्ता अणुपुव्वेण महागुणी । तं परक्कमन्तं परिदेवमाणा " ( ६ ) छन्दोवणीया अज्झोववन्ना माणे चयाहि " इति ते वयन्ति; हिच्चा उवसमं ६-२ ( १ ) आउरं लोग मायाए चइत्ता पुव्व-संजोग वसित्ता बम्भचेरंसि वसु वा अणुवसु वा अक्कन्द-कारी जणगा रुयन्ति । अतारिसे मुणी ओतरए, जणगा जेण विप्पजढा; सरणं तत्थ नो समेइ । किह नाम से तत्थ रमइ ? एयं नाणं सया समणुवासेज्जासि त्ति - बोम ॥ 15 जाणि धम्मं जहां-तहा अहेगे तमच्चाई Acharya Shri Kailassagarsuri Gyanmandir २३ सव्वं गेहिं परिन्नाय एस पणए महा- मुणी, अइयच्च सव्वओ संग ' न महं अत्थी ' ति । इति ' एगो अहमंसि ' जयमाणे एत्थ विरए अणगारे सव्वओ मुण्डे रीयए । जे अचेले परिवुसिए संचिक्खर ओमोयरियाए, से For Private And Personal Use Only 5 10 कुसीला वत्थं पाडेग्गहं. कम्बलं पाय-पुञ्छणं विओसिज्जा अणुपुवेण अणहियासेमाणा परसिहे दुरहियासए । कामे ममायमाणस्स इयाणिं वा मुहुत्ते वा अपरि-माणाए भेओ एवं से अन्तराइएहिं कामेहिं आकेवलिएहिं अविइण्णा चे 'ए । 1 25 ( २ ) अहे 'गे धम्ममायाएआयाण-भि-सुप्पणिहिए चरे अपलीयमाणे दढे; 20 30
SR No.020016
Book TitleAcharanga Sutram
Original Sutra AuthorN/A
AuthorJain Sahitya Sanshodhak Samiti
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1924
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy