SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwwwwwww NownAAN उहे. १.] विईमं अज्झयणं फरिसं च खलु पुट्ठा .... ( यथा ३, १९-२१) .... उद्दायन्ति । (५) एत्थ सत्थं .... ( यथा २, १९-२२ नवरं पुढवि स्थाने वाउ भणनीयं ).... परिन्नाय-कम्मे-त्ति बेमि ॥ (६) एत्थं पि जाणे उवाईयमाणा जे आयारे न रमन्ति, आरम्भमाणा विणयं वयन्ति; छन्दोवणीया अज्झोववन्ना आरम्भसत्तां पकरेन्ति संग। से वसुमं सव्व-समन्नागय-पन्नाणेणं अप्पाणेणं अकरणिज पाबं कम्मन्तं नो अन्नेसि । (७) तं परिन्नाय मेहावी .... ( यथा २, २०-२२ नवरं पुढवि स्थाने छाजीवनिकाय 10 भणनीय) परिन्नाय-कम्मे-त्ति बेमि ॥ लोग वि ज ओ २-१ (१) जे गुणे से मूल-हाणे, जे मूल-टाणे से गुणे । इति से गुणट्ठी महया परियावेण वसे पमत्ते, तं-जहा:- 'माया मे, पिया मे, भाया मे, भइणी मे, भज्जा मे, पुत्ता मे, धूया मे, 16 सुण्हा मे, सहि-सयण-संगन्थ-संथुया मे, विचित्तोवगरण-परियट्टण-भोयण'च्छायणं मे' 'इच्चत्थं गढिए लोए'। ' वसे पमत्ते' ___ अहो य राओ परितप्पमाणे कालाकाल-समुट्ठाई संजोगट्ठी अस्थालोभी आलुम्पे सहसाकारे विनिविट्ठ-चित्ते 'एत्थ सत्थे पुणो-पुणो'। (२) अप्पं च खलु आउं इहमेगास माणवाणं, तं-जहा:-सोय-परिन्नाणेहिं परिहायमाणेहिं, चक्खु-प० प०, घाण- प० प०, रस-प० प०, फास-प० ५०, अभिकन्तं च खलु वयं संपेहाए-तओ से एगया मूढभावं जणयन्ति; जेहिं वा सद्धि संवसइ, ते व णं एगया नियगा पुचि परिवयन्ति सो वा ते 25 नियगे पच्छा परिवएज्जा।। नालं ते तव ताणाए वा सरणा ए वा, तुमम्पि तेसि नालं ताणाए वा सरणाए वा । ( ३ ) ' से न हस्साए, न किड्डाए,न रईए,न विभूसाए' इच्चेवं समुट्ठिए 'अहो विहाराए'। अन्तरं च खलु इमं सॅपेहाए धीरे मुहुत्तमवि नो पमायए; वओ अच्चेइ जोन्वणं च जीविए 30 For Private And Personal Use Only
SR No.020016
Book TitleAcharanga Sutram
Original Sutra AuthorN/A
AuthorJain Sahitya Sanshodhak Samiti
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1924
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy