SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ स्कन्द । स्कन्ध । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशष्ड । कशाय ।। तलवकार । पुरुषासक । अश्वपेय । स्कम्भ । इति शान कादयः ॥ ९२-कुलालादिभ्यो बुब् ॥ अ० ॥ ४ । ३ । ११८ ॥ तृतीयासमर्थकुलालादिप्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति । कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् । कुलाल । वरुड । चण्डाल । निषाद । कार । सेना । सिरिध्र। सेन्द्रिय। देवराज । परिपत् । बधू । रुरु । ध्रुव ! रुद्र । अनदुद् । ब्रह्मन् । कुम्भकार । श्वपाक । इति कुलालादयः॥ ९३-बिल्वादिभ्योऽण् ॥ १० ॥ ४ । ३॥ ११३ ॥ षष्ठीसपथावल्वादिप्रातिपदिकेभ्यो विकारावयवयारथयोरण प्रत्ययो भवति। बिल्वस्य विकारोऽवयवो वा बैल्वः । बिल्व । ब्रीहि ! काण्ड । मुद्ग । ममूर । गोधूम । इच । वेणु । गवेबुका (१)। कर्पासी । पाटली । कर्कन्धू । कुटीर ॥ इति विल्वादयः ।। २४-पलाशादिभ्यो वा॥'अ. ॥ ४ । ३ । १४१ ।। पलाशादिप्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवति । पलाशस्य विकारः पालाशम् । खादिरम् ।। पलाश । खदिर । शिशपा । स्यन्दन। करीर । शिरीष । यवास । विकङ्कन ।। इति पलाशादयः ॥ ६५-नित्यं वृद्धशरादिभ्यः । अ० ॥ ४ । ३ । १४४॥ वृद्धेभ्यः शरादिभ्यश्च प्रातिपदिकेभ्यो गक्ष्याच्छादनयोर्विकारावयपयोर्भाषायां विषये नित्यं मयद् प्रत्ययो भवति । वृद्ध आम्रमयम् । शालमयम् । श रमयम् । दमयम् । शर । दर्भ । मृत् । कुटी । तृण । सोम । वल्वज। इति शरादयः ॥ ६६-तालादिभ्योऽण ॥ अ० ॥ ४ । ३ । १५२ ॥ तालादिप्रातिपदिकेभ्यो विकारावयवयोरण प्रत्ययो भवति। तालस्य विकारः तालं धनुः । अन्यत्र तालमयम् वृद्धत्वान्मयद । ( १ ) अस्मारकोपधाचेत्यणि सिद्धे पुनः पाठो मयड्बोधनार्थः एतस्मिन् पक्षेऽपि मयणमा भदिति ॥ For Private and Personal Use Only
SR No.020015
Book TitleAtha Vedanga Prakash
Original Sutra AuthorN/A
AuthorVaidik Yantralay Ajmer
PublisherVaidik Yantralay Ajmer
Publication Year1910
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy