SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- - - गणपाठः॥ बराह । पलाश । शिरीष । पिनद्ध । स्थूण । विदग्ध । विमग्न । बाहु। खदिर । शर्करा । विनद्ध । निवद्ध । विरुद्ध । मूल । इति वराहादयः।। कुमुदादि. भ्यष्ठक् प्रत्ययो भवति । कुमुदाः सन्ति यस्मिन् देशे स कौमुदिको देशः । । कुमुद । गोमथ । रथकार । दशनाम । अश्वत्थ । शाल्मली। कुण्डल । मुनिस्थूल । कूट। मुचुकर्ण । कुन्द । मधुकर्ण । शुचिकण। शिरीष । इति कुमुदादयः ।। ७१-वरणादिभ्यश्च ॥ १०॥ ४ । २ । ८२ ।। वरणादिप्रातिपदिकेभ्य उत्पन्नस्य चातुराक प्रत्ययस्य लुगवति। वरणानामदूरभवं नगरं वरणाः। ___ वरणाः । पूर्वीगोदौ । पूर्वेणगोदौ । अपरेणगीदौ । आलिङ्ग्यायन । पर्णी । शृङ्गी । शल्मलयः । सदाणवी । वणिकि । वणिक् । जालपद । मथुरा । उज्जयिनी । गया। तक्षशिला । उरशा ! प्राकृत्या (१) । इति वरणादयः ।। ७२-मध्यादिभ्यश्च ॥ अ० ।। ४ । २ । ८६ ।। मध्वादिशब्देभ्यश्चातुरार्थिको मतुप्प्रत्ययो भवति । मध्वस्मिन्नस्तीति मधुमान् । मधु । विस । स्थाणु । मुष्टि । हृष्टि । इक्षु । वेणु । रम्य । ऋक्ष । कर्कन्धु ।। शमी । किगेर । हिम । किशरा । शर्पणा । मरुत् । मरुव । दावोघाट। शर । इष्टका । तक्षशिला । शक्ति । आसन्दी । पासुति । शलाका । श्रामिधी। खडा। बेटा । इति मध्वादयः ।। ७३-उत्करादिभ्यश्छः ॥ अ.॥ ४ । २।१०॥ उत्तरादिप्रातिपदिकेभ्यश्चातरर्थिकश्छः प्रत्ययो भवति । यथासम्भवमर्थसम्बन्धः । अर्काणापदूरभवो ग्रामः , अर्कीयः । उत्कर । सफल । संकर । शफर । पिप्पल । पिप्पलीमूल । अरमन् । भर्क । पर्ण। सुपर्ण । खलाजिन । इडा । अग्नि । तिक । कितव । भातप । भनेक । पलाश । तृणव । पिचुक । अश्वत्थ । षकाक्षुद्र । भस्त्रा। विशाला। भवरोहित । गर्त । शाल । अन्य । जन्या । अजिन । मश्च..। चर्मन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । नक । नितान्त । वृक्ष । इन्द्रवृक्ष। मावृत्त । अर्जुनवृक्ष । इत्युत्करादयः ॥ (१) अत्र सूत्रस्थचकारेण कृतिगणत्वं बुध्यते । तेन कटुकवदा अदूरभवों ग्रामः कटुकवदरी । शिरीषाः । काञ्ची इत्यादिषु लुष् सिद्धो भवति ॥ - For Private and Personal Use Only
SR No.020015
Book TitleAtha Vedanga Prakash
Original Sutra AuthorN/A
AuthorVaidik Yantralay Ajmer
PublisherVaidik Yantralay Ajmer
Publication Year1910
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy