SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ गणपाठः ॥ उपक | लमक । भ्रष्टक | कपिष्ठल । कृष्णाजिन । कृष्णसुन्दर । पण्डारक | अण्डारक । गहुक । सुपय्यर्क । सुपिष्ट । मयूरकर्ण। खारीजध । शलाबल । पतन्जल | कठरेणि । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ | कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक बधिरक | जन्तुक । अनुलोम । अर्द्धपिङ्गलक | प्रतिलोम । प्रतान | अनभित । चूडारक । उदङ्क | सुधायुक | अबन्धक । पदञ्चल | अनुपद । अपजग्ध । कमक | लेखाभ्र । कमन्दक | पिञ्जल | मसूरकर्ण | मदाघ । कदामत्त । इत्युपकादयः ॥ २६ - भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ अ० ।। ३ । १ । १२ ॥ अच्यन्तेभ्यो भृशादिप्रातिपदिकेभ्यो भवत्यर्थे क्यङ् प्रत्ययो भवति इलन्तानां नान्त्यलोपः । अभृशो भृशो भवतीति भृशायते । सुमनायते । अच्चेरिति किम् । भृशीभवति । अत्र मा भूत् । 45 Acharya Shri Kailassagarsuri Gyanmandir } भृश | शीघ्र मन्द | चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् | दुर्मनम् | रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृपत् । शुधि । अधर । ओजस् । वर्चस् । विमनस् । रभन् | हन् । रोहत् । शुचिस् । अजरम् । इति भृशादिः ३० - लोहितादिडाभ्यः क्यष् ॥ श्र० ॥ ३ । १ । १३ ।। अच्च्यन्तेभ्यो लोहितादिभ्यो डाजन्तभ्यश्च भवत्यर्थे क्यप् प्रत्ययो भवति । अलोदितो लोहितो भवति लोहितायते । लोहितायति । अपटपटा पटपटा भवति पटपटायति पटपटायते । लोहित । नील । हरित । पीत । मद्र । फेन | मन्द | आकृतिगणत्वात् । वर्म्मन् । निद्रा । करुणा । कृपा । इति लोहितादयः ॥ ३१- भविष्यति गम्यादयः ॥ अ० ॥। ३ । ३ । ३ । गम्यादयः शब्दा भविष्यति काले साधवो भवन्ति । ग्रामंगमी । For Private and Personal Use Only गमी । श्रागामी । प्रस्थायी । प्रतिरोधी । प्रतिनोधी । प्रतियोधी । प्रतियोगी । मतियायी । आयायी । भावी । इति गम्यादयः ॥ ३२- षिद्भिदादिभ्योऽञ् ॥ अ० ।। ३ । ३ । १०४॥ षिभ्यो भिदादिभ्यश्च धातुभ्यः स्त्रियामङ् प्रत्ययो भवति । नृष्-जरा । त्रपा । भिदादयः पठ्यन्ते ।
SR No.020015
Book TitleAtha Vedanga Prakash
Original Sutra AuthorN/A
AuthorVaidik Yantralay Ajmer
PublisherVaidik Yantralay Ajmer
Publication Year1910
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy