SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सं. ॥१४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुडवः प्रस्थ आढको द्रोणएवच ॥ धान्यमानेषुबोद्धव्याः क्रमशोमीच तुर्गुणाः ॥१ ॥ द्रोणैः षोडशभिः खारीर्विंशत्याकुंभउच्यते ।। विंशतिरित्यत्र द्रोणैरितिसंबध्यते ॥ तथाचः॥ कुंभोद्रोणमितिपक्षाद्विंशतिद्रोणमितः कुंभइतिपक्षांतरं ॥ पलसहस्त्रमितः कुंभःइति पक्षांतरं ॥ ॥ वाराहे ॥ पलद्वयं तुप्रसृतंमुष्टिरेकपलंस्मृतं॥ अष्टमुष्टिभवेत्किंचिकिं चिदष्टतुपुष्कलं ॥ १॥ पुष्कलानिच चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेन्द्रो णइत्येतन्मानलक्षणं ॥ एतत्पक्षाणांशक्तिकालाद्यपेक्षया व्यवस्था ॥ ॥ स्मार्तकर्म - ॥१४॥ क्रमउक्तीधर्मसिंधौ ॥ ॥संकल्पः स्वस्तिवाक्विप्रवरणंभूतनिः सृतिः ॥ पंचगव्यैर्भू For Private and Personal Use Only प्रा.
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy