SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कार कस्मेतिगम्यते ॥ गुरुलघुमंगलयोर्भिन्नकर्तृकत्वेतुनदोषः ॥ वाक्यइयेपिज्येष्ठ लेतिउक्का भास्कर || २६५॥ प्राप्त्यपदर्शनादेककर्तुः प्रतीयमानत्वाद्विशेषा दर्शनाच्चाभिन्नवर्षादिष्वपिनदोषइतिप्रागुक्तमे व समावर्तनसंज्ञकमिति एतद्दिगवलंबेनान्यदपितधीतिर्निर्णेतव्यं ॥ इतिगुरुलघु मंगलनि र्णयः ॥ ॥ अथपरिवेत्रादिनिर्णयः॥ तल्लक्षणमाहमनुः ॥ दाराग्निहोत्रसंयोगं कुरुतेयोय जेस्थिते॥परिवेत्तासविज्ञेयःपरिवित्तिस्तपूर्वजइति ॥ स्मृत्यंतरे ॥ ज्येष्ठायांयद्यनूढायांकन्यानोद्वाह्यतेनुजा॥स्यादयेदिधिषुर्ज्ञेयापूर्वान्यादिधिषुः स्मृता ॥ परिवेत्रादिस्वरूपकथनप्पू ॥२६५॥ |र्वकं तत्प्रायश्वित्तमाहहारितः॥ ज्येष्ठेऽनिविष्ठे कनीयान्निविशमानः परिवेत्ता भवतिपूर्वःप For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy