SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लमेलिग्मेबाद्वेगृहेयस्यशोभने ॥ तयोरेकं प्रनष्टस्या हुई तेन्यदितिश्रुतिरिति ॥ यस्यगृहेएक | लग्नेइयोर्लग्नयेोर्वा शोभने भवतइत्यन्वयः॥ शोभनंविवाहोपनयनादि । एवमेकमंडपेए कगृहेवाएक कर्तरिवाशोत्प्तनद्वयस्यनिषेधइति ॥ यत्वाचार्यवचनं ॥ एकमातृप्रसूतेद्वेकन्येवापु चकौ तयोः ।। सहोद्वाहं नकुर्वीत तथैवव्रतबंधनमिति ॥ अत्र सोदर्ययोरेककाल उद्वाहादिनि षेधात्भिन्नमातृकयोः सहोद्वाहादिकरणमागतं तद्भिन्न कर्तृत्वेनभिन्नगृहेसतिवेदितव्यं अन्यथापूर्ववचनविरोधः ॥ एवंद्वयोर्निषेधे आदिनिषेधः सिद्ध एव ॥ कर्तृत्वमेवात्रविवक्षितं ॥ वृद्धिश्राद्धाधिकारिपित्रादेरेव नतु विवाहहोमकर्तुर्वरस्य ॥ उद्वाह्यपुत्रींनपिताविदध्या For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy