SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२५७|| संस्कार लग्नं ॥ एक जन्यानामेकस्मिन्लमेविवाहकुल विनाशं करोति ॥ एकवर्षेले कविघवास्यादित्यन्ययः ॥ विवाहो व्रतबंधादीनामुपलक्षणं ॥ तथाच ज्योतिःशास्त्रे ॥ एक मातृजयोरेकवत्सरेपुरुषस्त्रियोः॥ नसमानकियां कुर्यान्मादभेदेविधीयते।।पुरुषौ चस्त्रियैौचपुरुषस्त्रियो॥ पृथक्त्वविवक्षायांचहुबासंत वान्नबहुत्वं ॥ एकमातृजयोर्द्वयोः स्त्रियोरेकवर्षेसमानक्रियां न कुर्यादित्यर्थः ॥ समानकियातुल्य || संस्कारः ॥ अत्रवर्षै तुमन्तुजमानेन ॥ मनुजवर्षेणसंवत्सर व्यवहारात् ॥ तद्वर्षचैचादि फाल्गुनामांत ग्रहगणितेप्रसिद्धं ॥ यत्तुगर्गवचनं ॥ वातृयुगेस्वमृयुगेश्वातृस्वसृयुगे तथा ॥ नजातुमंगलंकु ॥२५७॥ र्यादेकस्मिन्मंडपेहनीति॥ एकस्मिन्मंडपे हनीति निषेधादेक वर्षेपिभिन्ने हनिकर्तव्यतार्थसि For Private and Personal Use Only भास्कर
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy