SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतेतत्कुटुंबेएवस्व कुटुंबोत्पन्नकन्यकाम दानं प्रत्यु द्वाहइत्युच्यते। प्रायस्तत्रविरुद्धसंबंध सद्भावा! नू ॥ तथाचगृह्यपरिशिष्टे ॥ कन्यांयवीयसीमसपिंडामसगोत्रामविरुद्धसंबंधामुपयच्छेदिति। ॥विरु द्धोलौकिक संबंधोयस्याः सानया । भोर्यास्वसुर्दुहिता, पिढव्यपत्नीवसा, भोटद् हितृकन्या, देवरकन्याचेत्यादयः ॥ महतेतुमातृदुहितृकन्यादेवरकन्याचकन्यैवव्यवहि | यतइतिकृत्वा नस्त्रीपरिणयनं ।। लोकविरुद्ध संबंधएवमादीविरुद्धसंबंधे सत्येवप्रत्युद्वाह निषेधोनान्यत्रेतिवेदितव्यं । आसांप्रत्युद्वाहोनकार्यएव ॥ तथैकस्मैवरायदुहितृइयंन | दद्यात् ॥ ज्येष्ठायांजीवत्यांस त्यो कनिष्ठांनदद्यात् ॥ म्मृतीतस्यैव वरस्यकनिष्ठोदद्यात्॥ For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy