SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भास्कर संस्कार ॥२४६॥ त्रिदिनेमध्यान्हे एकमुक्तंषड्विंशतिग्रासपरिमितंहविष्यान्नं भोक्तव्या द्वितीयेत्रिदिनेन क्ति द्वाविंशनियासपरिमितंभोक्तव्यं॥ तृतीयेत्रिदिनेअयाचितंचतुर्विंशतियासपरिमिनं मोक्तव्यो। अत्रसर्वबहविष्यान्नंमोक्तव्यं ॥अयाचितंयांचारहित।।चतुर्थेत्रिदिने नशनमितिप्राजापत्यरुच्छं। एतत्सत्याम्मायेगौरेका॥ ॥अतिरुच्छ्यथा।प्रथमे त्रिदिनेएकमुक्तंपाणिपूरितंहविष्यान्नंमोक्तव्याहितीयेविदिनेअयाचितंपाणिपूरितंभोला व्यं॥वनीयेविदिनेउपवासइतिनवदिनसाध्यंअनिरुच्छं॥एनसत्याम्नायेगोडया) ॥ छातिरुच्छंयथाएकयासपर्याप्तस्यप्राणधारणपर्याप्तस्पवादुग्धस्यएकविंशतिदिनेषु २४६॥ For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy