SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कार कार्पासमयमंबरंईषत्धीतं नवं श्वेतं नान्यधारितं प्रावारार्थंकल्पितं ॥ ॥ मेखला ॥ मौंजीमेख भास्कर ||१९७|| लांभिवृतां ब्राह्मणस्यधनुर्ज्या राजन्यस्यावि सूत्रवैश्यस्येति ॥ मौंजीगुंजनृणनिर्मितां त्रिवृतांत्रिगुणां ॥ धनुषोरज्जुज्र्ज्या ॥ अविसूत्रअविलोममयीरज्जुः ॥ धर्मसूत्रेपि ॥ विट्ट|न्मौंजीमेखलाब्राह्मणस्यशक्तिविषयेदक्षिणावृतानां ज्याराजन्यस्यमोंजीवा, योमिश्राविसूत्रं । वैश्यस्यसेरीतामलीवेत्येकइति । त्रिवृत्रिगुणासंजानांविकारोमों जी ॥ एवं भूना ब्राह्मण | स्यमेखला भवति । सा चशक्तिविषयेाक्तौसत्यांदक्षिणावृतानांकर्तव्या ॥ तद्धितार्थेगुणभू- ॥१९७॥ | नानामपिमुंजानामेतद्विशेषणं । ज्या धनुषोरज्जुः ॥ अथवामौंजीसा चायोमिश्राचचित्काला For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy