SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कार मालायां ॥ उत्तरीयंधर्मसूत्रे ॥ हारिणमैणेयं चाकृष्णणंब्राह्मणस्य कृष्णांचेदनुपस्तीर्णासनशायी ॥१९६॥ स्याद्वौर वंराजन्यस्यबस्ताजिनंवैश्यस्याविकंसार्ववर्णिकमिति ॥ हरिणोमृगस्तस्यविकारोहारि णंचर्म ॥ एणीमृगीतस्याधिकारऐणेयं तच्च कृष्णणं ॥ कृष्णांचेद्विभृतंनके वलं हारिणंतदानस्मि|न् आस्तीर्णेनासितेनचशयीत ॥ रुरुर्विदुमान्मृगः नस्यविकारोरौरवं ॥ बस्तच्छागस्तस्या जिनं ॥ अविरुर्णायुर्मेषस्तस्यविकार आविकंतत्सर्वेषां वर्णानां ॥ तस्यहारिणादिभिर्विकल्पः ।। कंबलोप्याविकएव सर्वेषामित्यर्थइतिव्याख्यानसुज्वलाकृता ॥ प्रावरणपर्याप्तोत्तरीयाजि नासंभवेशाकलः॥ अखंडंवात्रिरखंडंवाष्टाचत्वारिंशदंगुलं॥ चतुरंगलविस्तीर्णं धारयेद For Private and Personal Use Only भास्कर ॥१९६
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy