SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिमुखंद्वारंयहाचेदुत्तरामुखं॥ वेदिकातुतदाकार्यागृहान्निर्गमदक्षिणे॥ निर्गमशब्देनगृह || द्वारमुच्यते ॥ दक्षिणाभिमुखं द्वारं पूर्वाभिमुखमे यवा ॥ वामभागेतदाकार्यात्रतेवेदीयथातथं । | एवं चनैर्भ त्यांवेदीनभवतीति तात्पर्यार्थः । विवा होपनये यज्ञे वेदीं कुर्यात्प्रयत्नतः ॥ वेदींवि नायदाहोमः कर्मप्रष्टोभिजायते इति अश्वत्थामकारिकायां ।। ऊ खरेदुर्भगानारीशल्येचे | वमृतप्रजा ॥ कोणवेधेह्यनापत्यंद्वारवेधेधनक्षयइति ॥ अथघटीयंत्रत्रकारमाह। कालंसाधनेयंत्रनिर्णयोयथा॥ कालसाधनयंत्राणि बडूनिपृथिवीतले ॥ तन्मध्येमंगलेमु ख्यं घटी यंत्रंप्रकीर्तितमितिसंस्कारको मुद्यां ॥ ततः कुमारपितास स्नातो धृताहनतिलको For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy