SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie संस्कार वर्जयेदित्यंगिरसाविशेषस्योक्तेः॥ विसरतोदुष्टकालास्तविवाहप्रकरणेवक्ष्यामः।एतेषूले भास्कर ॥१९॥ |पुसूत्रोक्तोमुख्यकालः स्मृत्युक्तस्तसंकटे॥ मुरब्योविधिःस्वशास्त्रोक्तइतर: स्यात्तुसंकटइ तिवचनात्॥लल्लः॥बनेन्हिपूर्वसंध्यायांवारिदोयदिगर्जनि॥ तद्दिनेस्यादनध्यायोव्रतं तत्रविर्जयेदिति॥ तेन्हिउपनयनदिवसे॥ वारिदोमेघः॥तहिनेवतदिनेउपनयनदिनइ तियावत्॥वतंउपनयन।तबअनध्याये॥अनेनवचनेनसर्वस्येवोपनयक्रियाकलापस्य निषेधेप्राप्ते नांदीश्राद्वोत्तरंवेदारंभरहितस्यसर्वस्योपनयनस्थकर्तव्यतोक्ताज्योतिर्निवं ॥११॥ धे॥ नांदीश्रादेकनेचे स्यादनध्यायस्वकालिकः ।।मौंजीबंधनदाकुर्यादेदारंभनकारये For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy