SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कार पनयनेउपयुज्यंतइत्यर्थः ।। अमावास्यात्वत्रापिनिषिद्धैव ॥ अमावास्यातुसर्वत्रनिंदिता शुभक ॥१८५॥ र्मणीतिवचनात् ॥ अपरार्के ॥ नष्टे चंद्रेष्टमेश के निरंशेभास्करेतथा ॥ कर्त्तव्यं नोपनयनं नानध्या | येगलग्रहइति । निरंशस्वरूपंज्योतिर्निबंधे ॥ राशेः प्रथम भागस्थोनिरंशः सूर्यउच्यतइति ॥ अत्रिः ॥ पराजितेतिनीचस्थेनीचे शक्रेगुरौ तथा । बतिनंयदिकुर्वीतसभवेद्वेदवर्जितइतिरा जमार्तंडः॥ नष्टेशक्रे तथाजीवेनिरंशेचैवतास्करे ॥ उपनीतस्यशिष्यस्यजडत्वंमृत्युरेवचेति। युगादिदि नानध्यायानामपिप्रतिप्रसवमाह ॥ भरद्वाजः ॥ याचैत्रवैशाखसि तानृती ॥१८५॥ |यामाघस्यसप्तम्यथफाल्गुनस्य ॥ कृष्णद्वितीयोपनयेप्रशस्ताप्रोक्ताभरद्वाजमुनींद्रमुख्यै For Private and Personal Use Only भास्कर
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy