SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वारुणं संस्कार अग्रेरुत्तरतः प्रागयैः कुशैरासनद्वयंकल्पयित्वाएकमयेरुत्तरतः द्वितीयंत त्पश्विमे ॥ ॥९२॥ वायव्याश्रितंवारुणं द्वादशांगुलदीर्घंचतुरंगुल विस्तृतंचतुरंगुल खातं ॥ यथा॥ पाणिभावंचद्वादशांगुलविस्तृतं ॥ पद्मपत्राकृतिर्वापिप्रोक्षणीपात्रसंस्थितिरितिकल्पवल्यां ॥ चमसंदक्षिणहस्तेनग्गृहीत्वासव्येपाणीप्रागयंनिधायतिष्ठन् दक्षिणहस्तोभृतपा चजले नात्माभिमुखं पूरयित्वापश्चिमासनेनिधायदक्षिणया नामिकयाजलमालाभ्यामेरु उत्तरतः प्राक्कल्पितेप्रोक्षण्यासनादुदक्प्रणीतासनेस्यापयेत् ॥ यथा ॥ प्रणीताउत्तरेस्थाप्यावितरूपं तरतोशिनः॥ इतिग्रहयज्ञकल्पचल्यो । चमसंवारुणं प्रणीतापाचंप्रागममु For Private and Personal Use Only भास्कर ॥ ९२ ॥ .
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy