SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नामहेच जीवतिस्वसंस्कारेपितामहस्य मातृपितामही प्रपितामह्य इत्याद्युद्देशः॥ एवंप्रपि तामहे पियोज्यं ॥ पितुर्मात्रादिजीवने तत्सार्वणलोपएव ॥ तथाचयेभ्यएवपितादद्यादितिप क्षस्यवर्गाद्य जीवने तसार्वण लोप इति द्वारलोपपक्षस्यचस्वसंस्कारस्वापत्यसंस्कारभेदेन व्यवस्था सिद्धांतितेतिज्ञेये ॥ ॥ केचित्तु पक्षद्वयस्पछिको विकल्पो नतुव्यवस्थितइत्याहुः ।। एवंमृनपि ||तृकस्य जीवन्मातृमातामहस्यपितुः पार्वणेनैव नांदीश्राद्धसिद्धिर्ज्ञेया ॥ समावर्तनस्यमाण विककर्तृकत्वेपिन दंगभूत नांदीश्राद्वेपितुस्तदभावेज्येष्ठ यात्रादेरधिकारइति केचित्॥ न पितापुत्र समावर्तनेस्वपितृभ्यो नांदीश्राद्धंकुर्यात् ॥ पिताजीवसितृकश्चेत्सनसंस्का For Private and Personal Use Only
SR No.020014
Book TitleAtha Sanskar Bhaskarasya Shuddhi Satram
Original Sutra AuthorN/A
AuthorNarayan Jagdishwar Mudranalay
PublisherNarayan Jagdishwar Mudranalay
Publication Year1743
Total Pages774
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy