SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) પરિહાર્ય મીમાંસા, मुनय आसमिति निःशङ्कं वदतां स्वयंकृताङ्ग्लभाषाविवरणपुस्तकीयनवादिराममितपृष्टीयतथा विधमद्यमांसभक्षणनिषेधविस्मरणशालिनां मनो विप्रतीसारमियात् । अपिच विवाहप्रज्ञप्त्याख्य ( भगवती) सूत्राष्टमशतकनवमोद्देशके गौतमगणधरपृष्टनैरयिकायुःकामणशरीरप्रयोगबन्धकारणं भगवता श्रीमहावीरेण मांसाहारः स्फुटं प्रतिपादितः त. थाच तत्पाठ: णेरइयाउयकम्मासरिरप्पओगबधेणंभंते ॥ पुच्छा ॥ गोयमा, महारंभयाए महापरिग्गयाए पंचिंदियवहेणं कुणिमाहारेणं णेरइयाउयकम्मासरिरप्पओगणामाए कम्मस्सउदयेणं णेरइयाउयकम्मासरिरजावप्पओगबंधे ॥ एवमेव स्थानाङ्गसूत्रस्थचतुः स्थानकाख्यचतुर्थाध्ययने मांसभोजनं नरकफलककर्मतयोप. वर्णितम् तथाच तत्पाठः 'चडहिं ठाणेहिं जीवा गेरइयत्ताए कम्मं पकरेंति तंजहा महारंभयाए म. हापरिग्गयाए पांचादेयवहेणं कुणिमाहारेणं' इति । कुणिमशब्दस्तु मांसार्थः प्रसिद्ध एव ॥ तथा पपातिकसूत्रेपि मांसभक्षणकर्तुरकावाप्तिरुपवर्णिता. तथाच तत्पाठः चउहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति णेरइयत्ताए कम्मं पकरेत्ता रइएसु उववजंति तंजहा महारंभयाए महापरिहयाए पचिदियवहेणं कुणिमाहारेणं ॥ इति प्रवचनसारोद्धारेऽपि मधुमद्यमांसनवनीतान्यभक्ष्यतयोल्लिख्य वर्जनीयतया प्रतिपादितानि. तथा च तत्वाठः पंचुंबरि चरविगइ, हिमविसकरगेयसव्वमट्टीय; रयणीभोयणगं चिय, बहुवीयमणंतसंधाण । घोलवडा वायंगण, अमुणियनामाणिफुल्लफलयाणि, तुच्छफलंचलियरसं, वजहवजाणिवासिं.. एवं मद्यमांसादिभक्षणनिषेधवचनामृतपरिषिक्तान्तःकरणनरकादिदुर्गत्यगामिमुमुक्षवस्तदृत एव मनः समादधते ये तु लालसादासास्तद्भक्षयन्तिदेषामुभयतः कर्मबन्धनं नरकपतनमनेक श्रवणकटुपरमाधार्मिककृतदुःखोपभोगं चोपवर्णयन्त्युत्तराध्ययनसूत्राणि हिंसे बाले मुसावाई माइलेपिसुणे सढे। भुजमाणे सुरं मंस सेयमेयतिममई ॥ ९॥ कायसा वयसा मत्ते चित्ते गिद्धेय इस्थिसु । दुहओ मलं संचिणइ सिसुनागुव्व मट्टियं ॥ १० ॥ (अ ७) इत्थीविसयोगद्धेय महारंभ परिग्गहे । भुंजमाणे सुरं मंसं परिवूहे परदमे ॥ ६ ॥ अयकक्कर भोईय तुंदिल्ले चियलोहिए । आउयं नरएकखे जहा एसं वएलए॥ ७ ॥ For Private and Personal Use Only
SR No.020007
Book TitleAcharanga Sutram Mul Sahit
Original Sutra AuthorN/A
AuthorRavjibhai Devraj
PublisherRavjibhai Devraj
Publication Year1902
Total Pages326
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy