SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २१८ ) આચારાંગ-મૂળ તથા ભાષાન્તર से भिक्खू वा ( २ ) अहावेगइयाइं सहाई सुणेति, तंजहा, संखसद्दाणि वा, वेणुसद्दाणि बा, वंससद्दाणि वा, खरमुहीसहाणि वा, पिरिपीरियसहाणि वा अण्णयराई वा तपगाराई विरूवरूवाइं सद्दाई झुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५२) Acharya Shri Kailassagarsuri Gyanmandir से भिक्खू वा ( २ ) अहावेगइयाई सहाई सुणेति, तंजहा, वप्पाणि वा, फलिहाणि वा, जाव सराणि वा, सरपंतियाणि वा, सरस्सरपंतियाणि वा, अण्णयराई वा तहप्पगाराद्दं विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५३) से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, कच्छाणि वा, णूमाणि वा, गणाणि वा, वाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्वयदुग्गाणि वा, अण्णयराई वा तहष्पगाराईं विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । ( ९५४) वा, से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, गामाणि वा नगराणि वा, निगमाणि वा, रायहाणिओ वा, आसमपद्यणसंणिवसागि वा अण्णयराई वा तहप्पगाराई सहाई णो अभिसंघारेज्जा गमणाए । ( ९५५) से भिक्खू वा ( २ ) अहावेगइयाई सहाई सुणेति, तंजहा, आरामाणि वा, उज्जाणाणि वणाणि वा, aणसंडाणि वा, देवकुलाणि वा, सभाणि वा, पवाणि वा, अण्णयराई वा पगाराई सहाई णो अभिसंधारेज्जा गमणाए । ( ९५६ ) से भिक्खू वा (२) अहावेगइयाई सद्दाई सुणेति, तंजहा, अाणि वा, अहालयाणि वा, चारेयाणि वा, दाराणि वा, गोपुराणि वा, अण्णयराई वा तहप्पाराई सद्दाहं णो अभिसंधारेज्जा गमणाए । ( ९५७ ) સાધુ અથવા સાધ્વીએ શંખ, વેણુ, વંશ, ખરમુખી,પિરપિરિકા વગેરાના સુષિર શબ્દો सांवा वुं नहि. (एप२) સાધુ અથવા સાધ્વીએ, ખેત્રાના યારડાં, ખાઇ, તળાવ, વગેરા સ્થળામાં થતા શબ્દ સાંભળવા ત્યાં નહિ જવું. (૯૫૩) साधु व्यथवा साध्वीमे, नगम अहेश, वनस्पतिनी घटा, घीय जाडी, वन, वनदुर्ग, પર્વત, પર્વતદુર્ગ, ઇત્યાદિ સ્થળામાં થતા શબ્દો સાંભળવા ત્યાં નહિ જવું. (૯૫૪) साधु अथवा साध्वीये गाम, नगर निगम, राजधानी, साश्रम, पाटण, सन्निवेश વગેરા સ્થળામાં થતા શબ્દો સાંભળવા નહિ જવું. (૯૫૫) साधु अथवा साध्वीये, याराम, उद्यान, वन, वनखंड, हेवण, सभा, पानीयशाणा, વગેરા સ્થળે!માં થતા શબ્દો સાંભળવા નહિ જવું. (૯૫૬) સાધુ અથવા સાધ્વીએ, અગસી, ભમતી, દરવાજા, કે ગોપુર વગેરા સ્થળેામાં થતા शब्द सांभजवा नहि नपुं. (एय७) ૧ (મૂળ પક્ષમાં એમ છે કે યારડાં, ખાઇ, તળાવ વગેર શબ્દો સાંભળવા નહિ જવું, એમ અગાઊ પણ નવું.) For Private and Personal Use Only
SR No.020007
Book TitleAcharanga Sutram Mul Sahit
Original Sutra AuthorN/A
AuthorRavjibhai Devraj
PublisherRavjibhai Devraj
Publication Year1902
Total Pages326
LanguageGujarati
ClassificationBook_Gujarati & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy