________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्थ अध्ययन द्वितीयोदेशक ].
[३०॥ . भावंति केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्ढे अहं तिरियं दिसासु सव्वश्रो सुपडिलेहियं च णे-सव्वे पाणा, सव्वे जीवा, सब्वे भूया, सवे सत्ता हन्तव्वा अजावेयव्वा परिचित्तब्वा, परियावेयव्वा उद्दवेयव्वा इत्थवि जाणह नत्थित्थ दोसो । प्रणारियवयणमेयं ।
तत्थ जे पारिया ते एवं वयासी-से दुटुिं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उड्ढं अहं तिरिमं दिसासु सव्वश्रो दुप्पडिलेहियं च भे, जं णं तुम्भे एवमाइक्खह एवं भासह, एवं परूवेह, एवं पण्णवेह सवे पाणा ४ हतब्वा ५, इत्थवि जाणह नत्थित्थ दोसो। प्रणारियवयणमेयं ।
वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो सब्वे पाणा ४ न हंतव्वा, न अजावेयव्वा, न परिचित्तव्वा, न परियावेयव्वा न उद्दवेयव्वा इत्थवि जाणह नत्थित्य दोसो, पायरियवयणमेयं । पुव्वं निकायसमयं पत्तेयं पुच्छिस्सामि हं भो ! पवाइया किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूया-सव्वेसि पाणाणं, सब्बेसि भूयाणं, सव्वेसि जीवाणं सब्वेसिं सत्ताणं असायं अपरिनिव्वाणं महाभयं दुक्खं त्ति बेमि ।
. संस्कृतच्छाया—यावन्तः केचन लोके श्रमणाश्च ब्राह्मणाश्च पृथक् विवादं वदन्ति–तद् दृष्टञ्च नः, श्रुतञ्च नः, मतञ्च नः, विज्ञातञ्च नः, ऊर्ध्वाधस्तियतु दिक्षु सर्वतः सुप्रत्युपोक्षितश्च नः-सर्वे प्राणाः, सर्वे जीवाः, सर्वे भूताः, सर्वे सत्वाः हन्तव्या आज्ञापायतन्याः, परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, अत्रापि जानीथ नास्त्यत्र दोषः । अनार्यवचनमेतत् ।
तत्र ये आर्यास्ते एवमवादिषुः तद् दुईष्टं च युष्माभिः, दुःश्रुतं च युष्माभिः, दुर्मतञ्च युष्माभिः, दुर्विज्ञातञ्च युष्माभिः, ऊर्ध्वाधस्तियतु दिक्षु सर्वतः दुष्प्रत्युपोक्षतच्च युष्माभिः, यदेतद् यूयं पाचक्षध्वे, एवं भाषध्वे, प्ररूपयथ प्रज्ञापयथ सर्वे प्राणाः ४ हन्तव्याः ५ अत्रापि जानीथ नास्त्यत्र दोषः । अनार्यवचनमेतत् । अयं पुनः एवमाचक्षामहे, एवं भाषामहे एवं प्ररूपयामः एवं प्रज्ञापयामः सर्वे प्राणाः ४ न हन्तव्याः, न भाज्ञापयित्तव्याः, न परिमृहीतव्याः, म परितापार्यत्तव्याः, न अपद्रापयितव्या मनापि जानीथ नास्त्यत्र दोषः ।
For Private And Personal