SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ विकृतिविज्ञान को प्रकुपित होकर आमाशयस्थ बनना पड़ता है तभी वे ज्वरोत्पत्ति में समर्थ हो पाते हैं । आमाशय तक आने के लिए कुछ काल लगता है। काल स्वभाव उनके प्रकुपितः होने में भी कुछ देर करता है इसी कारण वे निश्चित समय निश्चित साईकिलें पूरी करते हुए ज्वरोत्पत्ति कर पाते हैं। सन्तत, सतत, अन्येशुष्क, तृतीयक और चातुर्थक ये पांचों ज्वर विषम ज्वर कहलाते हैं-'विषमत्वं विषमकालत्वेन भवति'विषम इसलिए कि वे विषमकालोत्पन्न होते हैं। कुछ लोग जैसे खरनाद सन्तत को विषम-संज्ञक नहीं मान कर शेष चारों को विषमज्वर नाम से मानने को कहता है ज्वराः पञ्चमयोक्ता ये पूर्व सन्ततकादयः । चत्वारः सन्ततं हित्वा नेयास्ते विषमज्वराः ।। पर चक्रपाणिदत्त सन्तत को विषमज्वर ही मानते हैं-सन्तते तु द्वादशाहविसर्गेण अयोदशाहे पुनरनुबन्धात् कालवैषम्यमस्ति तेन सोऽपि विषम इति । विच्छिन्न-सन्तापत्व भी विषमज्वर का कारण माना गया हैसूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च। दोषो रक्तादिमार्गेपु शनैरल्पश्चिरेण यत् ।। याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च । क्रमोऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः ।। विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान् ।। इस विषय पर महामहोपाध्याय पण्डितप्रवर इन्दु ने जो व्याख्या दी है वह प्रसङ्गानुकूल और अतिसरल होने से अविकल यहाँ उद्धृत की जा रही है-- सूक्ष्मसूक्ष्मतरास्येत्यादिना सततादीनां चतुर्णा विषमज्वराणां विच्छिन्नसन्तापत्वे कारणमुच्यते इह हि धातुवाहिनि स्रोतांस्युक्तानि तानि च प्रतानसदृशानि । क्रमेण मूले मूले स्थूलाऽन्यग्रेऽग्रे सूक्ष्माणि । तत्र सूक्ष्मास्येषु सूक्ष्मतरास्येषु च तथा दूरेषु दूरतरेषु च रक्तादिस्रोतस्सु यद्यस्मादल्पो दोषः शनैर्याति चिरेण च स्थानं प्राप्नोति निश्शेषं च देहं न व्याप्नोति तेन कारणेन विषमो विच्छिन्नसन्तापो लक्ष्यते। अनेनैतदुक्तम्-प्रभूतो दोषोऽति स्थूलमुखेषु स्रोतःसु यद्यत्माच्छीघ्रं महानिम्ननिकटदेशेषु च गच्छन् सन्ततज्वरमभिनिवर्तयति । अल्पस्तु दोषः सूक्ष्ममुखेषु महानिम्नाद दूरेषु च रक्तादिमार्गेषु च गच्छन् शनैश्च गच्छन् सततं कुरुते । ततोऽप्यल्पः सूक्ष्मतमास्येषु दृरतरेषु च गच्छन् अम्येधुमभिनिवर्तयति। ततोऽप्यल्पसूक्ष्मतभास्येषु दृरतमेषु च गच्छन्नतिमन्दगतिरतिं चिरेण गच्छंस्तृतीयकममिनिर्वतयति । ततोऽप्यतिशयेन चतुर्थको वाच्यः । अतएव च व्याप्तेश्चिरेण दोषस्य वेगात् सन्तापस्य विच्छेदः। सन्ततादौ च प्रयुज्यमाने भेषजे भूयिष्ठमयमेव क्रमः। तेन सन्तते शीघ्र भेषजेन दोषस्य प्राप्तेः शीघ्रं ज्वर उपशाम्यति । सततादौ तु क्रमेण दोषस्य दूरदूरतरस्रोतोऽनुगतत्वात् तथैव भेषजेन चिरेण चिरतरेण चोपशमः भूयिष्ठग्रहणं बाहुल्योपलक्षणा. र्थम् । तेन किञ्चिद्भेषजं प्रथममेव रसस्रोतांसि प्राप्य सकलं शरीरं प्राप्नोति । किञ्चित्तु धातुक्रमेण दूरतराणि स्रोतांसि गत्वेति । तेन यतो हेतोर्विच्छिन्नसन्तापस्तत एव विषमो नैकरूपः। यतश्च विषमो यतो विषमारम्भक्रियाकालोऽनुषगवान् । अनेनैतद्दर्शयति यथा-सन्ततः स्वेनरूपेण रातरूपोऽपि विषमोऽनेन रूपेण दुःसाध्य एव । तेन विषम इत्यस्याः संज्ञायाः प्रवृत्तिनिमित्तमनकरूपता कृच्छ्रसाध्यता वा । विषमः असमः आरम्भः प्रथमा प्रवृत्तिर्यस्य स विषमारम्भः । यथा चतुर्थके कफेन हेतुना पूर्व जंघाभ्यां प्रभावं दर्शयेच्छिरसश्चानिलात्पूर्व प्रभावं दर्शयेदिति विषमारम्भः। विषमा क्रिया यत्र दोषस्यौषधस्य वा। दोषस्य यथा ग्राही पित्तानिलान्मूर्ध्न इत्यादि । औषधस्य यथा-चिकित्सित उक्तं मांसं मेध्यमन्नेन सह सेवित्वोल्लिखेदित्यत्र For Private and Personal Use Only
SR No.020004
Book TitleAbhinav Vikruti Vigyan
Original Sutra AuthorN/A
AuthorRaghuveerprasad Trivedi
PublisherChaukhamba Vidyabhavan
Publication Year1957
Total Pages1206
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy