SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org अभिधान संग्रह::-२ त्रिकाण्डशेषः । अप्रतिरूपकथा स्यात्संगणिका छोरणं परित्यागः । स्यादुद्वर्तनमन्तर्हास स्त्रिषु पिण्डमाहारः ॥ अध्यवसर्गः प्राकाम्यं स्वाच्छन्द्यानुमननमित्यपि च । आकल्पक उत्कण्ठा चिन्ताकर्मण्यथास्यानम् ॥ आक्षेपोऽत्याकारः स्वाध्यायः स्यान्निरन्तराभ्यासः । हर्षस्वनः किलकिला सदृशस्पन्दस्तु निस्पन्दः ॥ अवसानं तु विरामोऽमध्यमथो मण्डलं चक्रम् । स्वादारम्भः प्रस्तावना तदामुखमपि ज्ञेयम् ॥ इति संकीर्णवर्गः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ५४९ ५५० ५५१ ५५२ ५५३ स्वरकाद्यादिकाद्यन्तक्रमान्नानार्थसंग्रहम् । विहायामरकोषोक्तमकार्षीत्पुरुषोत्तमः ॥ शक्रार्कपर्णयोश्चार्कोऽभीकस्वभयकामिनोः । रूपकान्तिकयोश्चाङ्कोऽलिमको भेककौकिलो ५५४ अन्तिकं निकटं चुलिर्नाक्योक्तौ चात्रजान्तिका । अनीकोऽस्त्री रणे सैन्ये गौर्या मातरि चाम्बिका | स्यादश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च । आह्निकं दिननिर्वर्ये तक्लीवं नित्यकर्मणि ॥ ५५६ स्वादाच्छुरितकं हासविशेषे च नखक्षते । उदर्क एष्यत्कालीयफले मदनकण्टके ॥ ५५७ स्त्रियामुत्कलिका हेलोत्कण्टासलिलवीचिषु । कोशज्ञे कौशिको विश्वामित्रे गौ च कौशिकी ५५८ कृष्णले च हिमान्यां च गौरीकाल्योश्च कालिका । वर्षोपले स्त्री करका करके करकोऽस्त्रियाम् ||५५९ कुसुम्भे दाडिमे पक्षिभेदे च करकः पुमान् । करमध्याङ्गुलौ च स्यात्कर्णिकार द्रुमान्तरे ।। ५६० द्विष्टे च काकः स्यात्कौतुकं मङ्गलेच्छयोः । भोग्येऽप्यथ स्यात्कुलकं श्लोकैकार्थ्यपटोलयोः ५६१ कुलको नाककान्दूक आत्मा च सुखं च कम् । पेचकस्त्रीजितौ काकरूकौ कौलेयकः शुनि || कुलीने चाथ कनकं धत्तूरे नागकेसरे । चम्पके किंशुके हेनि कृषकौ फालकर्षकौ ॥ रोमाचे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टको ऽखियाम् । राजधान्यां नितम्बेऽदेवलये कटकोऽस्त्रियाम् ॥ ५६४ वेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः । केल्को विभीतके तैलादिशेषे चाथ कशुकः ।। ६६५ निर्मोके चोलके वारवाणेऽथ कुशिको मुनौ । शाले किष्कुः प्रकोष्ठे ऽपि व्याख्याश्लोकेऽपि कारिका ॥ खगे यमे छद्मविप्रे कङ्कः सूच्यां च कूचिका । क्रमुको भद्रमस्तेऽपि कोक के वृकेऽपि च ५६७ पुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः । कृकवाकुर्मयूरेऽपि वंशे दैये च कीचकः ॥ ५६८ ५६३ 1 पिलको सूत्राणे नाकौ च खोलकः । चौरोन्दुरू च खनको गोलको मणिजारजौ || खगे नग्ने च गोरङ्कुः संख्याभेदेऽपि गण्डकः । शृङ्गयां च ग्रामयुद्धे च ग्राममद्गुरिका स्त्रियाम्५७० गान्धिको लेखकेऽपि स्याद्गृह्यकरछेकनिन्नयोः । ग्रन्थिकौ पार्थदैवज्ञौ प्रथिपर्णे च न द्वयोः ॥५७१ वेश्यायोश्च गणिका चपकं सरकेऽपिच । कण्ठालंकारखद्योतविद्युत्सु चिलमीलिका ॥ ५७२ चारको भोजके बन्धे नाटकाङ्गेऽपि चूलिका | चित्रकं चित्रके क्लीवं व्याघ्रैरण्डौ च चित्रकौ ॥ गृहासते पक्षिमृगे छेको नागरके त्रिषु । कम्बौ जलकरङ्कः स्यान्नारिकेलफलेऽपि च ।। ५७४ १ 'मालुकाछदने' क-ख-ग. २ 'कल्पे' क. ३ अनेकार्थकैरवाकरकौमुद्यां तु 'फाले' इति मूलं पठिला "फाले यथा--' दारयन्कुशिकेनोर्वीम्" इति व्याख्यातम्.
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy