SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ काण्डम् – ३ नानार्थवर्ग: । ४५ १२८३ १२८४ विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे । वुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ।। १२७३ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु१२७४ वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा ॥। १२७५ मधु मधे पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि । अतस्त्रिषु समुन्नद्ध पण्डितंमन्यगर्वितौ ॥ १२७६ ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्वितः । अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १२७७ सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ । भूतात्मानौ धातृदेही मूर्खनीचौ पृथग्जनौ ॥ १२७८ ग्रावाणी शैलपाषाण पत्रिणौ शरपक्षिणौ । तरुशैलौ शिखरिणौ शिखिनी । १२७९ प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ । द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ १२८० कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः । वर्षाचित्रहिभेदाश्च चन्द्राम्यर्का विरोचनाः ।। १२८१ वृजिनो विश्वकर्मा के सुरशिल्पिनोः । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म व च ॥ शक्रो वातुकमत्तेभो वर्षाकादो घनाघनः । अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः || घनो मे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । इनः सूर्य प्रभौ राजा मृगाङ्के क्षत्रिये नृपे । वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी । ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ देहयोगी तनुः सूनाधोजिद्दिकापि च । ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ १२८६ मन्देऽथ केतनं कृत्ये केतापनिमन्त्रणे । वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः || १२८७ उत्साहने च हिंसायां सूचने चापि गन्धनम् । आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ १२८८ व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि । स्यात्कौलीनं लोकवादे युद्धे पश्चहिपक्षिणाम् ॥ १२८९ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने । अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् || १२९० उत्थानं पौरुषे तन्त्रे संनिविष्टमेऽपि च । व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ।। १२९१ मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ १२९२ निर्यातनं वैrशुद्ध दाने न्यासार्पणेऽपि च । व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ।। १२९३ पक्ष्माक्षिलोम्नि किंजल्के तन्वायंशेऽप्यणीयसि । तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि || १२९४ अकार्यगुये कौपीनं मैथुनं संगतौ रते । प्रधानं परमात्मा श्री प्रज्ञानं बुद्धिचिह्नयोः ॥ १२९५ प्रसूनं पुष्पफलयोनिधनं कुलनाशयोः । कन्दने रोदनाद्दाने वर्ष्म देहप्रमाणयोः ॥ ग्रहदेहविट्प्रभावा धामान्यव चतुष्पथे । संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ।। १२९७ आच्छादने संपिधानमपवारणमित्युभे । आराधनं साधने स्यादवाप्तौ तोषणेऽपिच ॥ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने || तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे । समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥। १३०० हीनन्यूनावून गर्यो वेगिशूरौ तरस्विनौ । अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि || १३०१ कलापो भूषणे बर्हे तूणीरे संहतावपि । परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ || १३०२ गोग्गोष्ठपती गोपौ हर विष्णू वृषाकपी । बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ।। १३०३ तल्पं शय्यादारेषु स्तम्बेऽपि विटपोsस्त्रियाम् । प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥१३०४ लिङ्ग अमी कुर्मी वीणाभेद कच्छपी ।' स्वर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ।। १३०५ १ एतदग्रे 'कुतपो मृगरोमोत्थपदे चाहो शके' इति प्रक्षिप्तम्. | १२९६ १२९८ १२९९ 1 For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy