________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् -८ क्षत्रियवर्गः । चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् । पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः७९३ रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः । अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगायुगः ॥ ७९४ सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ७९५ आधोरणा हस्तिपका हत्यारोहा निषादिनः । नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥७९६ सव्येष्टदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः । रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ७९७ भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः । सेनायां समवेता ये सैन्यास्ते सैनिकाच ते ॥७९८ वलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ॥ ७९९ कञ्चको वारवाणोऽस्त्री यत्तु मध्ये सकझुकाः । बन्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ८०० शीर्षण्यं च शिरस्त्रेऽथ तनुवं वर्म दंशनम् | उरच्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ८०१ आमुक्तः प्रतिमुक्तश्च पिनद्रश्चापिनद्भवत् । संनद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः॥ ८०२ त्रिवामुक्तादयो वर्मभृतां कावचिकं गणे । पदातिपत्तिपदगपादातिकपदाजयः ॥ ८०३ पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः । शस्त्राजीवे काण्डपृष्टायुधीयायुधिकाः समाः ॥ ८०४ कृतहस्तः सुप्रयोगविशिखः कृतपुत्रवत् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥ ८०५ धन्वी धनुष्मान्धानुको निषङ्गयस्त्री धनुर्धरः । स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः।। याष्टीकपारश्वधिको यष्टिपर्श्वधहेतिकौ । नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ८०७ चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः । अनुप्लवः सहायश्चानुचरोऽभिसरः समाः॥ ८०८ पुरोगाग्रेसरप्रष्टाग्रतःसरपुरःसराः । पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ८०९ जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाचिकौ । तरखी त्वरितो वेगी प्रजवी जवनो जवः ॥ ८१० जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके । जैवस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ८११ सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि । ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः८१२ स्यादुरस्वानुरसिलो रधिको रथिरो रथी । कामंगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भशम् ॥ ८१३ शरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः । सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥८१४ ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः । वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥८१५ व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि । प्रत्यासारो व्यूहपाणिः सैन्यपृष्ठे प्रतिग्रहः ॥ ८१६ एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैत्रिगुणैः सर्वेः क्रमादाख्या यथोत्तरम् ॥ ८१७ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्योऽक्षौहिण्यथ संपदि ॥ ८१८ संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ । आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८१९ धनश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८२० कपिध्वजस्य गाण्डीवगाण्डिवौ पुनपुंसकौ । कोटिरस्याटनी गोधातले ज्याघातवारणे ॥ ८२१ लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८२२ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् । पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥ ८२३ कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिपूत्तरे ॥ ८२४ निरस्तः प्रहिते वाणे विषाक्ते दिग्धलिप्तकौ । तूणोपासङ्गतूणीरनिषङ्गा इषुधियोः ॥ ८२५
१ 'अनुकर्षा' नान्तोऽपि. २ बाणवारश्व. ३ 'जङ्घिल'. ४ उकारान्तः पुंलिङ्गोऽपि.
For Private and Personal Use Only