SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ काण्टम-६ मनुष्यवर्गः। कायो देहः क्लीवपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः । पादानं प्रपदं पादः पदंद्विश्चरणोऽस्त्रियाम् ॥ ६१. तद्वन्धी घुटिके गुल्फो पुमान्पाणिस्तयोग्धः । जङ्घा तु प्रसृता जानूरुपर्वाष्टीवदस्त्रियाम् ॥ ६११ मक्थि क्लीवे पुमानुरुस्तत्संधिः पुंसि वक्षणः । गुदं खपानं पायुर्ना वस्ति भेरधो द्वयोः॥ ६१२ कटो ना श्रोणि फलकं कटिः श्रोणिः ककुद्मती । पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः६१३ कृपकौ तु नितम्बस्थौ दयहीने कुकुन्दरे । स्त्रियां स्फिचौ कटिमोथावुपस्थो वक्ष्यमाणयोः ॥ ६१४ भगं योनियोः शिश्नो मेट्रो मेहनशेफसी । मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ६१५ पिचण्टकुक्षी जठगेदरं तुन्दं स्तनौ कुचौ । चूचुकं तु कुचाग्रं स्यान्न ना कोडं भुजान्तरम् ॥ ६१६ उगे वत्सं च वक्षश्च पृष्टं तु चग्मं तनोः । स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी ॥ ६१७ वाहमले उभे कक्षी पार्श्वमस्त्री तयोरधः । मध्यमं चावलग्नं च मध्योऽत्री द्वौ पगै द्वयोः ॥ ६१८ अजवाह प्रवेट्रो दोः स्यात्कफोणिस्तु कर्परः । अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥६१९ मणिबन्धादाकनिष्टं करस्य करभो वहिः । पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ६२० अङ्गुल्यः करशाग्वाः म्युः पुंस्यङ्गुष्टः प्रदेशिनी । मध्यमानामिका चापि कनिष्टा चेति ताः क्रमात् ६२१ पुनर्भवः कररहो नवोऽस्त्री नखगेऽस्त्रियाम् । प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ६२२ अङ्गुष्टे मकनिष्टे स्याद्वितस्तिदिशाङ्गुलः । पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ६२३ द्वौ संहतो संहतलप्रतलौ वामदक्षिणौ । पाणिनिकुञः प्रमृतिस्तौ गुतावञ्जलिः पुमान् ॥ ६२४ प्रकोष्ठे विस्तृतको हस्तो मुष्टया तु बद्धया । स रनिः स्थादरनिस्तु निष्कनिष्ठेन मुष्टिना ॥ ६२५ व्यामो बाहोः सकग्योततयोस्तिर्यगन्तरम् । ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु ॥ २६ कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि । कम्युग्रीवा त्रिरेखा सावटुीटा कृकाटिका ।। ६२७ वक्राम्ये वदनं तुण्डमाननं लपनं मुखम् । क्लीवे ब्राणं गन्धवहा घोणा नासा च नासिका ॥३२८ ओष्टाधगै तु रदनच्छदौ दशनवाससी । अधस्ताचिबुकं गण्डौ कपोलौ तत्परा हनुः ॥ ६२९ ग्दना दशना दन्ता ग्दास्तालु तु काकुदम् । सज्ञा सना जिह्वा प्रान्तावोष्टस्य मुंकिणी ॥ ६३० ललाटमलिकं गोधिरुवं दग्भ्यां ध्रुवौ स्त्रियौ । कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥६३१ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दग्दृष्टी चास्नु नेत्रास्त्रु रोदनं चास्रमश्रु च ॥ ६३२ अपाङ्गौ नेत्रयोगन्तौ कटाक्षोऽपाङ्गदर्शने । कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ६३३ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् । चिकुरः कुन्तलो वाल: कचः केशः शिगेरुहः६३४ तद्वन्दे कैशिकं कैश्यमलकाचूर्णकुन्तलाः । ते ललाटे भ्रमरका: काकपक्षः शिखण्डकः ॥ ६३५ कवरी केशवेशोऽथ धम्मिल: संयताः कचाः । शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥६३६ वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे । पाश: पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ६३७ तनमहं गेम लोम तद्धौ उमश्रु पंमुखे । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ १३८ दशैते त्रिवलंकर्तालंकारिष्णुश्च मण्डितः । प्रसाधितोऽलंकृतश्च भूषितच परिष्कृतः ॥ ६३९ १ सान्तापि. २ 'अहोरहोद्रुहिणाः संहपीती च घश्रुतयः'. ३ 'शेपः'. ४ ‘च विलग्नं च'. ५ अदन्तोऽपि. ६ 'शमः . ७ 'अङ्गरी.' ८ 'चपट'. ९ रशना'. १० इदन्तकीबद्विवचनम् , 'स्कन्', 'सृक्वन्', अदन्तं सूत्रमपि; 'मकणी' यन्ता च; 'सूक णि'; इतीदन्तोऽपि. ११ अदन्तः, सान्तमपि. १२ सान्तम् , अदन्तोऽपि. १३ 'शियाण्डकः'. १४ 'वेशः'. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy