SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ शाककाण्ड । विप्रसूनं नालीकं तामरसं महोत्पलम् । तज्जलात्सरसः पकानपरै रुहजन्मजैः || पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं कैरवेण्यां कुमुद्वती ॥ उत्पले स्यात्कुवलयं कुवेलं कवलं वलम् । ते तु कुमुदं चैव कैरवं गर्दभाह्वयम् || नीले तु स्यादिन्दीवरं हलकं रक्तसंधिकम् । सौगन्धिके तु कल्हारबीजकोशे वराटकः ॥ पद्मनाले तु मृणालं ........तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ॥ पद्मकन्दे करहाटशिर्फ शालूकमौत्पले | पद्मवीजे तु पद्माक्षं पद्मकर्कटिकेत्यपि ॥ वारिपय तु पानीयपृष्ठगा कुम्भिका हटः । जलशु के जलनीली तथा शैवालशैवले || इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्ड: । For Private and Personal Use Only ११ ३२५ ३२६ ३२७ ३२८ ३२९ ३३० ३३१ ३३४ ३३५ शतपुष्पायां तु घोषा शताह्वा माधवी मिषिः । अतिछत्रा छत्रपुष्पा वाक्पुष्पा कारवी सहा ||३३२ जीरके तु कणाजाजी जरणः कणजीरकः । कृष्णेऽस्मिन्कारवी पृथ्वी सुगन्धा तुषत्री पृथुः ||३३३ उपकुवी कुविका च कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ महान्दो पदोऽप्येष गृञ्जनो दीर्घपत्रक: । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः ॥ फरणः स तु हरितो लताओं दुद्रुमोऽपि च । सप्तलायां बहुफेना सातला बिन्दुलामली ॥ सारी मरालिका दीप्ता फेना च मकिसा यवा । प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ भद्रबला भद्रलता भद्रकाली महाबला । सारणी सुप्रसारा च राजबला च सापि च ॥ ब्राह्मी वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी | सरस्वती सत्यवती सुख ब्रह्मचारिणी || सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके वाघेगी जीर्णवालुकजुङ्गकौ ॥ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्प्यपि । सुवर्चलायां मण्डूकी बदरादित्यवल्लभा ॥ मण्डूकपर्ण्यभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ अमरको भेकरजो भुङ्गो मार्कत्र इत्यपि । कासमर्दे वरिमर्दः कालं कतककर्कशः ॥ वास्तुके तु शाकश्रेष्ठः प्रवालः क्षारपत्रक: । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ पालङ्कयायां तु पालङ्कया छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयजीवनी जीववर्द्धिनी ॥ माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी । स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ ३४६ अम्बष्ठाम्लोलिका दन्तशठाटोलाम्लटोलकः । नरेन्द्रमाता क्षुद्राम्ली चतुष्पर्णी च लोणिका || ३४७ तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः || समण्टो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्टीला शोषहरी जलापामार्गतुल्यकः || अन्यः सुस्थलगण्डीरः कर्वरष्टकदेशजः । काकमाच्यां काकमाची काकसाहा वृषायणी ॥ ३५० श्रीहस्तिन्यां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः । सुनिषण्णे सुचिपत्रः स्वस्तिकः शिरिवारकः॥ ३५१ श्रीवारकः शितिवरो वितुन्नः कुक्कुटः शितिः । मूलके तु महाकन्दो रुविष्यो हस्तिदन्तकः || ३५२ वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ॥ ३५३ विष्णुगुप्त ... तोमिश्रः स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा जलब्राह्मी च मोत्रिका || ३५४ कलम्ब्यां तु शतपर्वा केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषत्री कटिल्ला मृदुपणका || पटोले 'तु पाण्डुफलः कुलकः कर्कशच्छदः । राजीफल: कफहरो राजिमानमृताफलः || कङ्गोटे तु किलासमतिक्तपर्वः सुगन्धकः । कूष्माण्डके तु कर्कारुः कलिङ्गयां बहुपुत्रिका ।। ३५७ ३४८ ३४९ ३५५ ३५६ ३३६ ३३७ ३३८ ३३९ ३४० ३४१ ३४२ ३४३ ३४४ ३४५
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy