SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः॥ अभिधानसंग्रहः। (९) श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः। विहितैकार्थनानार्थदेश्यशब्दसमुच्चयः । निघण्टुशेषं वक्ष्येऽहं नवार्हत्पादपङ्कजम् । ....................... = ......"" .......................................... """ = = ............................................. = " " ........................... ... .... .... . .... .... .... .... .... .... .... .... .... .. = = .................................... ........................................ = " = ॥ ............................................। ....... .. .... " .... .... .... = = ......... = ............................................ = ....................................... ."" " ॥ ... . .... .... .... .... .... .... .... .... .... .... .... = ... .... .... .... .... .... . "" """ ...................... ॥ १६ .............. ॥ १७ "पुष्पः शुकवृक्षः शुकप्रियः । कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः ॥ १८ पाटल्यां पाटला स्थाली मोघा तोयाधिवासिनी । वसन्तकामयो¥ती .""कुन्ती कालवृन्तिका ॥ १९ अन्यस्यां तत्र तु श्वेता पाटला काष्ठपाटला । शीतला श्वेतकुम्भीका कुबेराक्षी फलेरुहा ॥ २० अगुरावगुरुर्लाहं वंशिकं विश्वरूपकम् । कृमिजं प्रवरं राजाह योगजमनार्यकम् ॥ मल्लिगन्धेऽत्र मङ्गल्या कृष्णे तु काकतुण्डकः । श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् ॥ २२ गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् । फलकी सुरभिः सारं महार्ह रोहणोद्भवम् ॥ २३ १८ For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy