SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । १२१८ I १२१९ १२२१ १२२२ १२२३ लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे सिन्दूरं नागसंभवे ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनीधातकी सुन्दर्यङ्गनायां द्रुमान्तरे || सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् || १२२० वर्णसंकर संभूत स्त्री हल्लिकयोरपि । सौवीरं काञ्जिकास्रोतोऽञ्जनयोर्बदैरीफले ॥ स्यादर्गलं तु कैल्लोले परिवेऽप्यनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे || वक्रे सर्जरसे चाप्यवेलस्तु स्यादपहवे | अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ अचला भुव्यञ्जलिस्तु कुडवे करसंपुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ॥ १२२४ आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः । इल्वलास्तारकभेदेऽप्युपलो प्रावरत्नयोः १२२५ उपला तु शर्करायामुत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि ॥। १२२६ शृङ्गारे विशदे दीप्तेऽप्युत्तालस्वरिते कपौ । श्रेष्टोत्कटकरालेषूत्फुलः स्त्रीकरणान्तरे || १२२७ विकस्वरोत्तालयोश्च कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ॥ १२२८ कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः । कुर्कुरे मुनिभेदे च कपिला शिंशिपातरौ ।। १२२९ पुण्डरीककरिण्यां च रेणुकागोविशेषयोः । कपालं कुष्ठरुग्भेदे घटादिशकले गणे ॥ शिरोस्थान कन्दलं तु नैवाङ्गरे कलध्वनौ । उपरागे मृगभेदे कैलापे कदली दुमे ॥ करालो रौद्रतुङ्गोरुध्णतैलेषु दन्तुरे । करालं तु कुठेरे स्यात्कम्बलः कृमिसानयोः || १२३२ नागप्रभेदे प्रावारे वैकये कम्बलं जले | कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे || १२३३ रम्भायां वैजयन्यां च कामलः कामिरेगियोः । मरुदेशेऽवतंसे च काकोलो मौकलौ विषे १२३४ कुलाले काहलं तु स्याद्भृशे चाव्यक्तवाचि च । शुष्के च वाद्यभेदे च काहली तेंरुणस्त्रियाम् १२३५ किट्टास्तु लोहगूथे ताम्रस्य कलशेऽपि च । कीलालं रुधिरे "नीरे कुशलं क्षेमपुण्ययोः ।। १२३६ पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च कुम्भिलो षचौरयोः ।। १२३७ लोकछायाहरेश्याले कुद्दालो भूमिदारणे । युगपत्रेऽथ कुटिलं भङ्गुरे कुटिला नदी ।। १२३८ कुण्डलं वलये पाशे तांडङ्के कुण्डली पुनः । कीचनद्रौगुडूच्यां च कुन्तलो हलकेशयोः ।। १२३९ कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले । शङ्खसंयुक्तगर्ते च कुलालो वूकपक्षिणि ॥ १२४० कुकुभे कुम्भकारे च कुचेल: स्यात्कुवाससि । कुचेला िबद्धकर्ण्य केवलं वेककृत्स्नयोः।। १२४१ निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि । कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।। १२४२ ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः । गरलं पन्नगविषे तृणपूलकमानयोः ॥ १२४३ गन्धोली वरटाट्याद्रायामथ गोकिलः । मुसले लाङ्गले चापि गोपालो गोपभूपयोः || १२४४ १२३० १२३१ G १. 'रोचना' गन्ध. २. 'महलक' ख; 'महल्लीक' ग. ३. 'वर्वरी' ख. ४. 'दण्डोर्भि' ख. ५. 'था' ग-घ. ६. इतः परम् ‘अमला कमलायां स्यादमलं विशदेऽभ्रके' ख. ७. 'व्योम्नि' ख. ८. 'कुकुरे' ख; 'कुक्कुरे' ग-घ. ९. 'नवाङ्कुरे कल' ख; 'नवाङ्कुरे कर' ग घ १०. 'कपाले कदली' ख. ११. 'व्रण' ख; ‘धूण' ग-घ. १२. 'कुठारे' ग घ. १३. 'भृशे खले' ग घ. १४. 'असंव्यक्तवा' ख. १५. 'वरुण' ख. १६. 'तोये' ग घ. १७. 'विन्ने' ग-घ. १८. 'कदलीफले' ग घ १९. 'चौरशालयोः ' ग.व. २०. 'युगपात्रे' ग घ २१. 'ताटङ्के' ख-ग-घ, २२, ‘काञ्चनाद्रौ' ख. २२. 'कुकुभे' ग घ २४. ' स्यात् ' ख; 'त्वविकर्ण्या च' गग्घ. २५. ‘निष्णाते' ख. २६. ‘शच्यो' ख; 'शुण्ठ्यो' ग घ २७. ‘नृपगोपयोः' ख. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy