SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ तिर्यकाण्डः । धृताचिर्नाचिकेतश्च प्रेष्टो वश्चतिरश्चतिः । भुजिर्भग्थपीथौ च स्वनिः पवनवाहनः ॥ इत्यग्निकायः । Acharya Shri Kailassagarsuri Gyanmandir arit सुरालयः प्राणः संभूतो जलभूषणः । शुचिर्वहालो घटः पश्चिमोत्तरदिपतिः || अङ्कतिः क्षिपणुर्मक ध्वजप्रहरणश्चलः । शीतलो जलकान्तारो मेघारि: सृमरोऽपि च ॥ इति वायुकायः । वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । कैरुर्जन्तुर्वह्निभूश्च इति वनस्पतिकायः । For Private and Personal Use Only ७ १६८ १६९ १७० १७७ स्यात्तु श्वेतः कपर्दके ॥ १७१ खद्योते तु कीटमणिज्योतिर्माली तमोमणिः । परार्बुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे ॥ १७२ पेचकी पुष्करी पद्म पेचिल: सूचिकाधरः । विलोलजिह्वोऽन्तः स्वेदो महाकायो महामदः || १७३ शूर्पकर्णो जलाकाङ्क्षी जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ १७४ वशायां वाशिता कर्णधारिणी गणिकापि च । अश्रे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः ।। १७५ पाकलः परुल: किण्वी कुटरः सिंहविक्रमः । मापाशी केसरी हंसो मुद्रभुग्गूढभोजनः ॥ १.७६ वासुदेवः शालिहोत्रो लक्ष्मीपुत्र मरुद्रथः । चामर्येकशोऽपि स्यादश्वायां पुनर्श्वती ॥ मल्लिकाक्षः सितैर्नेत्रैः म्याद्वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावन निर्मुष्कविन्द्रवृद्धिः || १७८ शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विकृतज्ञो भल्लहश्च सः ।। १७९ दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च ॥ १८० महिषे कलुषः पिङ्गः कटाहो गद्दस्वरः । हेरम्वः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः ॥ १८१ दौगाटो वनराजश्च नभःकान्तो गणेश्वरः । शृङ्गोष्णीषो रक्तजिह्नो व्यादीर्णाम्यः सुगन्धिकः ॥ १८२ सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ मृगे वजिनयोनिः स्यादयो भुजगभोगिनि । अहीरणी द्विमुखश्च भवेत्पक्षिणि चक्षुमान् ॥ कण्ठाग्निः कीकसमुखो लोमकी रसनारदः । वारङ्गिनाडीचरणौ मयूरे चित्रपिङ्गलः ॥ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः || १८३ १८४ १८५ १८६ १८७ १८८ १८९ को बहुलग्रीवो गावासश्च चन्द्रकी । कोकिले तु मदोल्लापी काकजातो तोद्वहः || मधुघोषो मधुकण्ठः सुधाकण्ठः कुहुमुखः । घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः ॥ कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्टकः ॥ १९० उपाकीलो विशोकश्च त्राजस्तु ग्रामकुकुटः । हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ गोनद मैथुनी कामी श्येनाक्षो रक्तमस्तकः । गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः । श्रीमान्मेधातिथिर्वाग्ग्मी मत्स्ये तु जलपिप्पिकः || १९३ को जलाशयः शेवः पाठीने मृदुपाठकः ॥ १९४ इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे तिर्यक्काण्डश्चतुर्थः ॥ ४ ॥ १. 'पृष्ठो' क. २. 'घंटा' का 'घट' ख. ३. 'उरु : ' व ४. 'ग्रहभोजन: ' व ५. 'मयको' ख.
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy