________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
-Obero
(८)
श्रीमदाचार्यहेमचन्द्रविरचितः
अनेकार्थसंग्रहः।
ध्यात्वार्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्व पश्चादर्थप्रकाशनम् ॥ २ यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्शितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ पदानां भङ्गतो योऽस्मिन्ननेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ को ब्रह्मण्यात्मनि ग्वौ मयूरेऽनौ यमेऽनिले । के शीर्षेऽ'सु सुखे खं स्वः संविदि व्योमनीन्द्रिये॥५ शून्ये विन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वने भूमाविषौ गिरि ॥६ त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकाय॑योः । रुक्शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥ ७ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च । ज्ञः स्याद्विचक्षणे पद्मासने चीन्द्रमसायनौ" ॥ ८ सद्विद्यमाने सत्ये च प्रशस्ताचितसाधुषु । भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥ ९ स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि १० क्ष्मामौर्योर्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥ ११ =कामरूपिणि स्वर्णे धूर्यानमुखभारयोः । पूः शरीरे च नगरे श्रीलक्ष्म्यां सरलमे ॥ १२ वेपोपकरणे वेपरचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्त्रः सवे निर्झरेऽपि च ॥ १३ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने १४ दृग्दष्टौ दर्शनेऽध्यक्षे विप्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवञ्च भवेल्लिप्सापिपासयोः ॥ १५ त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि । भाः प्रभावे मयूखे च मास्तु मासे निशाकरे१६
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रह एकस्वरकाण्डः प्रथमः ॥ १॥ अर्को दुभेदे स्फटिके ताने सूर्ये विटौजसि । अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १७ चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः । एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः
१. 'नत्वा हरिम्' ख. २. 'क्रमोऽत्रादौ ककारादि' ख. ३. 'क्रमस्ततः' ग. ४. 'उद्देश' ख. ५. 'दश्यते' ख; 'दृश्यते' ग. ६. 'प्रकाश्यते' ख-ग. ७. 'नन्त' ख. ८. 'शीर्षेऽप्सु च' ख. ९. 'ऋक्' ख. १०. 'चान्द्रमसायने' ख-ग. ११. इतः परम् 'ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति .ख-पुस्तकेऽधिकः पाठः. १२. 'द्रुः' ग. १३. 'नगरे च' क; 'पत्तने च' ग. १४. 'द्रवे' क. १५. 'वेषे' ग. १६. 'च वौपम्ये' ख. १७. 'द्रष्टरि दर्शनेऽध्यक्षे' ग. १८. 'चित्रादौ' ख.
For Private and Personal Use Only