SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । पुराध्यक्षे कोट्टपति: पौरिको दाण्डपाशिकः । वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः ॥ १४१ वरिश्च वीरशङ्कुश्च कदम्बोऽप्यस्रकण्टकः । नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ श्रीगर्भो विजयः शाम्ता व्यवहारः प्रजाकरः । धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका । पत्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ कुट्टन्ती पत्रफलाथ शक्तिः कासमहाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ लोहदण्डम्तीक्ष्णधारो दुःस्फोटागफलौ समौ । चक्रं तु वलयप्रायमरसंचितमित्यपि ॥ १४६ शतनी तु चतुम्ताला लोहकण्टकसंचिता । अयःकण्टकसंछन्नाशतन्ने च महाशिला ॥ १४७ भुषुण्डी म्याहारुमयी वृत्तायःकीलसंचिता । कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥ १४८ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च शगभ्यास उपासनम् ॥ १४९ जिप्णौ तु विजयी जैत्रः स्यान्गाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः॥१५० सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये । भाटकोऽथ माक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ ॥ १५१ कटमाक्षी मृपामाक्षी मची स्याहुष्टसाक्षिणि । पादुकायां पादरथी पादजङ्गुः पदवरा ॥ १५२ पादवीथी च पेशी च पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५३ इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्ट मर्यकाण्डस्तृतीयः ॥३॥ अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगदहा ॥ १५४ देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली । गिरौ प्रपाती कुट्टार उर्वङ्गः कंदराकरः ॥ १५५ कैलामे धनदावासो हरादिहिमवद्वसः । मलयश्चन्दनगिरिः स्याल्लोहे धीनधीवरे ॥ १५६ ताने पवित्रं काम्यं च सीसके तु महाबलम् । चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् ।। १५७ त्रपणि श्वेतरूप्यं स्यात्सर्ट सलवणं रजः । पगसं मधुकं ज्येष्ठं धनं च मुखभूषणम् ॥ १५८ ग्जते त्रापुपं वङ्गजीवनं वसु भीमकम् । स्वभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १५९ सुवर्णे लोभनं शुक्रं तारजीवनमौजमम । दाक्षायणं रक्तवर्ण श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥ इति पृथ्वीकायः । जले दिव्यमिग सेव्यं कृपीटं घृतमङ्कुरः । विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ पावनं पड़मं चापि पल्लरं तु मितं पयः । किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ अन्धं तु कलुपं तोयमतिम्वच्छं तु काचिमम् । समुद्रे तु महाकच्छो दाग्दो धरणीप्लवः ॥ १६४ महीप्रावार उर्वङ्गम्तिमिकोशो महाशयः । मुरंदग तु मुरला सुरवेला तु नन्दिनी ॥ १६५ चर्मण्वती रन्तिनदी मंभेदः मिन्धुमंगमः । नीका तु सारणौ इति जलकायः । अग्नौ चमिर्दीप्रः समन्तभुक् ॥१६६ फ्र्परीकः पविर्षामिः पृथुर्घघरिराशिरः । जुहुराणः पृदाकुच जुषाकुर्हवनो हविः ॥ १६७ १. 'वारश्च' ख. २. 'कलपत्रात्रके' ख. ३. 'समोलूकम्' ख.४. 'श्वभ्रं' ख. ५. 'साध्यं' ख. ६. 'मलिनानि' क. ७. 'वभिः' ख. ८. 'कर्परीकः' ख. ९. 'घसुरिराशिरः' क. १०. 'कुषाकुः' ख, १६१ For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy