SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ अभिधान संग्रह: - ६ अभिधानचिन्तामणिः । १२३६ १२३७ १२३८ १२३९ कक्ष्या दूष्या वरत्रा स्यात्कण्ठबन्धः कलापकः । घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः || १२३२ गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः । वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः।। १२३३ जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः | आजानेयः कुलीनः स्यात्तत्तद्देशास्तु सैन्धवाः || १२३४ वनायुजाः पारशीकाः काम्बोजा वाल्हिकादयः । विनीतस्तु साधुवाही दुर्विनीतस्तु शुकलः ।। १२३५ कश्यः कशाों हृद्रकावर्ती श्रीवृक्षकी हयः । पञ्चभद्रस्तु हृत्पृष्टमुखपार्श्वेषु पुष्पितः ॥ पुच्छोरः खुरके शास्यैः सितैः स्यादष्टमङ्गलः । श्वेते तु कर्ककोकाहौखोङ्गाहः श्वेतपिङ्गले ॥ पीयूपवर्णे सेराहः पीते तु हरियो हये | कृष्णवर्णे तु खङ्गाहः कियाहो लोहितो हयः | आनीलस्तु नीलकोऽथ त्रियूहः कपिलो हयः । वोल्लाहस्त्वयमेव स्यापाण्डुकेसरवालधिः ॥ उगहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि । सुरूहको गर्दभाभो वोरुखानस्तु पाटलः ॥ कुलाहस्तु मनापीतः कृष्णः स्याद्यदि जानुनि | उकनाहः पीतरक्तच्छायः स एव तु कचित् १२४१ कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः । हरितः पीतहरितच्छायः स एव हालकः ।। १२४२ पङ्गुलः सितकाचाभो हलाहश्वित्रितो हयः । ययुरश्वोऽश्वमेधीय: प्रोथमश्वस्य नासिका ॥ १२४३ मध्यं कश्यं निगालस्तु गल्लोदेशः खुराः शफाः । अथ पुच्छे वालहस्तो लाङ्गलं लूम वालधिः १२४४ अपावृत्तपरावृत्तलुठितानि तु वेतेि । धरितं वल्गितं प्लुत्युत्तेजितोत्तेरितानि च || १२४६ गतयः पञ्च धाराख्यास्तुरंगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च तत् || १२४६ वङ्गशिखिकोडगतिवद्वल्गितं पुनः । अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥ १२४० 1 १२४७ १२४८ १२४९ १२५३ तंतु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । कवी खलीनं कविका कवियं मुखयन्त्रणम् ॥ १२५० पचाङ्गी पट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः प्रक्षरप्रखरौ समौ ॥ १२५१ चर्मदण्डे कशा रश्मौ वै गावक्षेपणी कुशा । पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम् ।। १२५२ वेरोऽश्वतरी वेगसरचाथ ऋमेलकः । कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ मेयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः । भूतन्न उष्टो दाशेरो रवणः कण्टकासनः ।। दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः । स तु शृङ्खलको दारुमयैः स्यात्पादबन्धनैः || गर्दभस्तु चिरमेही वायो रासभः खरः । चक्रीवाशङ्कुकर्णोऽथ ऋषभो वृषभो वृषः ॥ वाडवेयः सौरभेयो भद्रः शकरशाकरौ । उक्षानङ्खान्ककुद्मान्गौर्बलीवर्दश्व शांकरः ॥ उक्षा तु जातो जातोक्षः स्कन्धकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्भवः १२५८ तोचि आर्यभ्यः कूटो भमविषाणकः । इंदूरोगोपतिः षण्ढो गीवृषो मदकोहलः ॥ १२५९ वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ । नस्योतो नस्तितः षष्ठवाट् तु स्याद्युगपार्श्वगः || १२६० युगादीनां तु वोढारो युग्यप्रासङ्गयशाकटाः । स तु सर्वधुरीणः स्यात्सर्वा वहति यो धुरम् || १२६१ एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ १२६२ धूर्व हेऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः । स्थैौरीष्टष्टयः पृष्टवायो द्विदन्षडद्विषदौ ॥ १२६३ वहः स्कन्धोंऽसकूटं तु ककुदं नैचिकं शिरः । विषाणं कूणिका शृङ्गं सास्ना तु गलकम्बलः १२६४ १. वल्गवागे अपि २. मयुरित्येके. ३. इत्वर इत्येके. १२५७ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १२५४ १२५५ १२५६
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy