SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः । ४५ ११४० ११४१ ११५१ ११५२ ११५३ निम्बोऽरिष्टः पिचुमन्दः समौ पिचुलझावुकौ । कर्पासस्तु बादरः स्यासिचव्यस्तूलकं पिचुः ॥ ११३९ आरग्वधः कृतमाले वृषो वासाटरूषके । करञ्जस्तु नक्तमाल: स्नुहिर्वो महातरुः ॥ महाकालस्तु किंपाके मन्दार: पारिभद्रके । मधूकस्तु मधुष्टीलो गुडपुष्पो मधुद्रुमः ॥ पीलुः सिनो गुडफलो गुग्गुलस्तु पलंकषः । राजादन: पियालः स्यात्तिनिशस्तु रथद्रुमः || १९४२ नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः । काश्मीरी भद्रपर्णी श्रीपर्ण्यम्लिका तु तिन्तिडी ॥ ११४३ शेलुः श्लेष्मान्तकः पीतसालस्तु प्रियकोsसनः । पाटलिः पाटला भूर्जी बहुत्वको मृदुच्छदः ।। ११४४ डुमोललः कर्णिकारे निचुले हिज्जलेऽज्जलौ । धात्री शिवा चामलकी कलिरक्षो विभीतकः॥११४५ हरीतक्यभया पथ्या त्रिफला तत्फलत्रयम् । तौपिछस्तु तमालः स्याच्चम्पको हेमपुष्पकः || १९४६ निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवीलता । वासन्ती चौड़पुष्पं तु जैपा जातिस्तु मालती ||११४७ मल्लिका स्याद्विचकिलः सप्तला नवमालिका | मागधी यूथिका सा तु पीता स्याम पुष्पिका ॥। ११४८ प्रियङ्गुः फलिनी श्यामा बन्धूको बन्धुजीवकः । करुणे मल्लिकापुष्पो जम्बीरे जम्भजम्भलौ ॥। ११४९ मातुलुङ्गो बीजपूर : करीरककरौ समौ । पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका || ११५० कपिकच्छूरात्मगुप्ता धत्तूरः कनकाह्वयः । कपित्थस्तु दधिफलो नालिकेरस्तु लाङ्गली ॥ आम्रातको वर्षपाकी केतकः क्रकचच्छदः । कोविदारे युगपत्रः शल्लकी तु गजप्रिया ॥ वंशो वेणुर्यवफलस्वचि सारस्तृणध्वजः । मस्करः शतपर्वा च खनवान्स तु कीचकः ॥ तुकाक्षीरी वंशक्षीरी लक्क्षीरी वंशरोचना । पूगे ऋमुकगूवाकौ तस्योद्वेगं पुनः फलम् ।। ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लवपि । तुम्ब्यलाबूः कृष्णला तु गुआ द्राक्षा तु गोस्तनी ॥ ११५५ मृद्वीका हारहरा च गोक्षुरस्तु त्रिकण्टकः । वदंष्ट्रा स्थलष्टङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च विशाला त्विन्द्रवारुणी ११५७ उशीरं वीरणीमूले ह्रीवेरे वालकं जलम् । प्रपुन्नाडस्वेडगजो दद्रुतश्चक्रमर्दकः ॥ लद्वायां महारजनं कुसुम्भं कमलोत्तरम् । लोध्रे तु गालवो रोघ्रतित्वशावरमार्जनाः || मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि । कमलं नलिनं पद्ममरविन्दं कुशेशयम् || परं शतसहस्राभ्यां पत्रं राजीवपुष्करे । बिसप्रसूनं नालीकं तामरसं महोत्पलम् ॥ तज्जलात्सरसः पङ्कात्परे रुँडुहजन्मजाः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे || रक्तोत्पलं कोकनदं कैरविण्यां कुमुद्वती । उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् ॥ श्वेते तु तत्र कुमुदं कैरवं गर्दभाइयम् । नीले तु स्यादिन्दीवरं हलकं रक्तसंध्यके ॥ सौगन्धिकं तु कहारं बीजकोशो वराटकः । कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ॥। ११६५ किंजल्कं केसरं संवर्तिका तु स्यान्नवं दलम् । करहाटः शिफा च स्यात्कन्दे सलिलजन्मनाम् || १९६६ उत्पलानां तु शालूकं नील्यां शैवालशेवले । शेवालं शैवलं शेपाल जैलाच्छूकनीलिके ॥ ११६७ धान्यं तु सस्यं सीत्यं च त्रीहिः स्तम्बकरिश्च तत् । आशुः स्यात्पाटलो व्रीहिर्गर्भपाकी तु षष्ठिकः ।। शालयः कलमाद्याः स्युः कलमस्तु कलामकः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ११६९ ११५४ ११५८ ११५९ ११६० ११६१ ११६२ १९६३ ११६४ १. वाशा च. २. अटरूपोऽपि ३. प्रियालोऽपि. ४. नार्यङ्गोऽपि ५. विभेदकोऽपि ६. तापिच्छोऽपि. ७. जवापि ८. रुट्प्रभृतयो जलादिभ्योऽनुयन्ति, यौगिकत्वात् - वारिजसरसीरुहादयः ९. कुमुदिन्यपि १०. कुमुत् अपि ११. जलशब्दस्य शुकादिनान्वयः. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy