SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः। प्राकाराग्रं कपिशीर्ष क्षौमाट्टाहालकाः समाः । पारे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ परिकूटं हस्तिनखो नगरद्वारकूट के । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः ॥ ९८२ पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ९८३ सत्पथे स्वतितः पन्था अपन्था अपथं समे । व्यधो दुरध्वः कदध्वा विपथं कापथं तु सः ॥ ९८४ प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु संधिला स्याटूढमार्गो भुवोऽन्तरे॥९८५ चतुष्पथे तु संस्थाने चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारुपयो गजाद्यध्वा त्वसंकुलः ॥ ९८६ घण्टापथः संसरणं श्रीपथो गजवम॑ च । उपनिष्क्रमणं चोपनिष्करं च महापथः ॥ ९८७ विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्या शृङ्गाट बहुमार्गी तु चत्वरम् ॥९८८ स्मशानं करवीर: स्यापितृप्रेताद्वैनं गृहम । गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ मन्दिरं सदनं सद्म निकाय्यो भुवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः॥९९१ धामागारं निशान्तं च कुट्टिमं वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् ॥ ९९२ उपकारिकोकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हयं तु धनिनां गृहम् ॥ ९९३ मटावसथ्यावसथाः स्युश्छात्रव्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारो जिनसद्मनि ॥ ९९४ गर्भागारेऽपवरको वासौकः शयनास्पदम् । भाण्डागारं तु कोशः स्याचन्द्रशाला शिरोगृहम् ॥९९५ कुप्यशाला तु संधानी कायमानं तृणौकसि । होत्रीयं तु हविगेंहं प्राग्वंशः प्राग्यविहात् ॥ ९९६ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशालायत्रगृहमरिष्टं सूतिकागृहम् ॥ ९९७ सदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा॥ ९९८ संदानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गतिका ॥९९९ नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः ॥१००० आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः । प्रपा पानीयशाला स्याद्गा तु मदिरागृहम् ॥ १००१ पक्वणः शवरावासो घोषस्त्वाभीरपल्लिका । पुण्यशाला निषद्याट्टो हट्टो विपणिरापणः ॥ १००२ वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तर्निहितकीकसम् ॥ १००३ देवी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलज प्रतिहारो द्वाद्वारेऽथ परिघोऽर्गला ॥ १००४ साल्पा त्वर्गलिका सूचिः कुञ्चिकायां तु कूर्चिका । साधारण्यङ्कुटश्वासौ द्वारयत्रं तु तालकम्॥१००५ अस्योद्घाटनयत्रं तु ताल्यपि प्रतिताल्यपि । तिर्यग्द्वारोव॑दारूत्तरङ्गं स्यादररं पुनः॥ १००६ कपाटोऽररिः कुवाट: पक्षद्वारं तु पेक्षकः । प्रच्छन्नमन्तरिः स्यादहिवारं तु तोरणम् ॥ १००७ तोरणोघे तु माङ्गल्यं दाम वन्दनमालिका । स्तम्भादेः स्यादधोदारौ शिला नासोद्धदारुणि॥१००८ गोपासनी तु वलभीछादने वक्रदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ १००९ प्रघाणः प्रघणोलिन्दो बहिरप्रकोष्टके । कपोतपाली विटङ्कः पटलछदिषी समे ॥ १०१० नीव्र वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकोऽथानकोष्टकः ॥ १०१२ १. 'पथि'शब्दः स्वतिभ्यां पर:. २. वन-गृहशब्दौ पितृ-प्रेतशब्दाभ्यां प्रत्येकमन्वेति. ३. धाममपि. ४. उपकर्यापि. ५. प्रसादनोऽपि. ६. शान्तीगृहमपि. ७. अङ्गनमपि. ८. कवाटमपि. ९. खटकिकापि, For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy