SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । स्युर्दक्षिणाहवनीयगार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ८२६ ऋक्सामिधेनी धाय्या च समिदाधीयते यया । समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ ८२७ स्याभूतिर्भसितं रक्षा क्षारः पात्रं नुवादिकम् । सुवस्त्रुगधरा सोपभृज्जुह्नः पुनरुत्तरा ॥ ८२८ ध्रुवा तु सर्वसंज्ञार्थ यस्यामाज्यं निधीयते । योऽभिमन्य निहन्येत स स्यात्पशुरुपाकृतः ॥ ८२९ परम्पराकं शसनं प्रोक्षणं च वधो मखे । हिंसार्थ कर्माभिचारः स्याद्यज्ञाहै तु यज्ञियम् ॥ ८३० हविः सानाय्यमामिक्षा शतोष्णक्षीरगं दधि | क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ॥८३१ हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आये तु दधिमंयुक्ते पृषदाज्यं प्रपातकम् ॥ ८३२ दना तु मधुसंयुक्तं मधुपर्क महोदयः । हवित्री तु होमकुण्डं हव्यपाक: पुनश्चरुः ॥ ८३३ अमृतं यज्ञशेपे म्याद्वियसो भुक्तशेषके । यज्ञान्तोऽवभृथः पूर्व वाप्यादीष्टं मखक्रिया ॥ ८३४ इष्टापूर्त तदुभयं वहिर्मुष्टिस्तु विष्टरः । अग्निहोत्र्यग्निविञ्चाहिताग्नावधाग्निरक्षणम् ॥ ८३५ अभ्याधानमग्निहोत्रं दर्वी तु घृतलेखनी । होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत् ॥ ८३६ होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् । उपस्पर्शत्वाचमनं घारसेकौ तु सेचनम् ॥ ८३७ ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः पाटे स्याब्रह्माञ्जलिरञ्जलिः ॥ ८३८ पाटे तु मुग्वनिक्रान्ता विग्रुपो ब्रह्मविन्दवः । साकल्गवचनं पारायणं कल्पे विधिक्रमौ ॥ ८३९ मूलेऽङ्गष्टस्य स्याद्राहां तीर्थ कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्दैवतं खङ्गुलीमुखे ॥ ८४० ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ।। ८४१ संस्कारपूर्व ग्रहणं स्यात्स्वाध्यायः पुनर्जपः । औपवस्तं तूपवासः कृच्छं मांतपनादिकम् ॥ ८४२ प्रायः संन्यास्यनशने नियमः पुण्यकं ब्रतम् । चरित्रं चरिताचारी चारित्रचरणे अपि ॥ ८४३ वृत्तं शीलं च सर्वनोध्वंसिजप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ ८४४ उपवीतं यज्ञमत्रं प्रोद्भते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ८४५ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः । मैत्रावरुणवाल्मीको वेदव्यासस्तु माठरः ॥ ८४६ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका ॥८४७ योजनगन्धा दाशेयी शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ नाग्दस्तु देवब्रह्मा पिशुनः कलिकारकः । वसिष्टोऽरुन्धतीजानिरक्षमाला वरुन्धती ॥ ८४९ त्रिशङ्कयाजी गाथेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ॥ ८५० याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः ॥ ८५१ कात्यायनो वररुचिर्मेधाजिञ्च पुनर्वसुः । अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८५२ स्फोटायनस्तु कक्षीवान्पालकाप्ये करणुभः । वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ ८५३ द्रामिल: पक्षिलस्वामीविष्णुगुप्तोऽङ्गुलश्च सः । क्षततोऽवकीर्णी स्याद्रात्यः संस्कारवर्जितः ॥ ८५४ शिश्विदानः कृष्णकर्मा ब्रह्मवन्धुद्धिजोऽधमः । नष्टाग्निर्वीरहा जातिमात्रजीवी द्विजब्रुवः ॥ ८५५ धर्मध्वजी लिङ्गवृत्तिर्वेदहीनो निराकृतिः । वार्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम् ॥ ८५६ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्वसदध्येता शाखारण्डोऽन्यशाखकः ॥ ८५७ १. शमनमित्यन्ये. २. आदिकविरपि. ३. मैत्रावरुणिरपि. ४. रैणुकेयोऽपि. ५. योगीशोऽपि. ६. कात्योऽपि. ७. चाणक्योऽपि. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy