SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ २ देवकाण्डः । द्वादशाक्षो महातेजाः कुमारः पण्मुखो गुहः । विशाखः शक्तिमुत्क्रौञ्चतारकोरिः शराग्निर्भूः ॥ २०९ भृङ्गी भृङ्गिरिदिभृङ्गिरीटिर्नाड्यस्थिविग्रहः । कुष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दनौ || २१० द्रुहिणो विरिञ्चिर्दुघणो विरिञ्चः परमेष्टयजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्त्विकवेदगर्भो स्थविरः शतानन्द पितामहौ कः || धाता विधाता विधौ ध्रुवः पुराणगो हंसगविश्वरेतसौ | प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कैर्तृसरोरुहासनौ || शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ विष्णुजिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो दाशाहः पुरुषोत्तमोऽब्धिशयनोपेन्द्रवजेन्द्रानुजौ । fararaarरायणौ जलशयो नारायणः श्रीपति २११ For Private and Personal Use Only २१२ २१३ दैत्यारिच पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः || गोविन्दपङ्घ्रिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मशयपद्मनाभाः । वृषाकपिर्माधववासुदेव विश्वंभरः श्रीधरविश्वरूपौ ॥ दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः । त्रिविक्रमो जह्रुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्षव शशविन्दुवेधसः | प्रनिशृङ्गर्धरणीधरात्मभूः पाण्डवायनसुवर्णविन्दवः ॥ २१७ २१८ २१९ २२० २२१ श्रीवत्सो देवकीसूनुर्गोपेन्द्र विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभूत् । मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः || हिरण्यकशिपुर्वाणः कालियो नरको वलिः । शिशुपालञ्चास्य वैध्या वैनतेयस्तु वाहनम् ॥ शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दकः । गदा कौमोदकी चापं शार्ङ्ग चक्रं सुदर्शनः ॥ २२२ मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो दुन्दुरानकदुन्दुभिः || २२३ रामो ही मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ । रुक्मिप्रलम्बयमुनाभि॑िर्दैनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः || २१४ २१५ २५६ २२४ १. अरिपदं क्रौञ्चनाप्यन्वेति ; यौगिकत्वात् क्रौञ्चदारणः, तारकान्तकः, इत्यादयः २. भूपदं शरेणाप्यन्वेति; यौगिकत्वात् शरजन्मा, अग्निजन्मा, इत्यादयः २. यौगिकत्वात् विश्वसृद्, इत्यादयः ४. भूपदं नाभिनाप्यन्वेति; यौगिकत्वात् नाभिजन्मा, कमलयोनिः, आत्मयोनिः इत्यादयः. ५. यौगिकत्वात् वासवावरजः, इत्यादयः. ६. जलेशयोऽपि. ७. यौगिकत्वात् लक्ष्मीनाथः इत्यादय: ८. पुरुषपदं पुराणेनाप्यन्वेति ९ यौगिकत्वात् गरुडाङ्कः, इत्यादयः. १०. यौगिकत्वात् महीधरादयः ११. 'भृत् पदं गदादिभिरन्वेति यौगिकत्वात् गदाधरः, शार्ङ्ग, चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिः, इत्यादयः १२. मध्वादयो विष्णोर्वध्याः तेन मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः कालनेमिहरः, हयग्रीवरिपुः शकटारिः, अरिष्टहा, कैटभारिः, कंसजित् केशिहा, मुरारिः, साल्वारिः, मेन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः, इत्यादयः. १३. भित्पदं रुक्मिप्रभृतिनान्वेति यौगिकत्वात् रुक्मिवारणः, कालिन्दीकर्षणः, इत्यादयः. प्रलम्बनः,
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy