SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः । ७८ ८० ८१. ८२ ८३ अनुयोगकृदाचार्य उपाध्यायस्तु पाठकः । अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः शिष्यो विनेयोऽन्तेवासी शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरवो विवेकः पृथगात्मता ॥ ७९ एकत्र व्रताचारा मिथः सब्रह्मचारिणः । स्यात्पारम्पर्य माम्नायः संप्रदायो गुरुक्रमः ॥ व्रतादानं परित्रज्या तपस्या नियमस्थितिः | अहिंमासूनृतास्तेयब्रह्माकिंचनता यमाः || नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च करणं पुनरासनम् ॥ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥ धारणा तु कचिद्धये चित्तस्य स्थिरवन्धनम् । ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः ॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् । एवं योगो यमायङ्गैरष्टभिः संमतोऽष्टधा ॥ ari शुभवेि कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमस्तानि || इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणी नाममालायां देवाधिदेवकाण्डः प्रथमः ।। १ ।। शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ कल्पातीता नव ग्रैवेयकाः पञ्च वनुत्तराः | निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥ आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रविमर्तण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहमणिः | सूर्योऽर्कः किरणो भगो ग्रहपुत्रः पूषा पतङ्गः खगो मार्ताण्डो यमुनाकृतान्तर्जनकः प्रद्योतनस्तापनः ॥ ७ For Private and Personal Use Only ८४ ८५ स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविव नाकः । गौत्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्वमराः ॥ देवाः सुपर्वसुरनिर्जरदेवतर्भुवर्हिर्मुखानिमिषदैव तनाकिलेखाः । वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाऋतुसुधार्भुज आदितेयाः || गीर्वाणा मरुतोऽस्मा विबुधा दानवारयः । तेषां यानं विमानोऽन्धः पीयूषममृतं सुधा ॥ असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः । उदधिद्वपदिशो दश भवनाधीशाः कुमारान्तीः ॥ ९० स्युः पिशाचा भूता यक्षा राक्षसाः किंनरा अपि । किंपुरुषा महोरगा गन्धर्वाश्चान्तरा अमी ॥ ९१ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः । वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी || सौधर्मेशानसनत्कुमारमाहेन्द्र ब्रह्मलान्तकर्जाः । १२ ८६ 62 ८८ ८९ ९३ ९४ ९५ १. ‘त्रिपिष्टपम्' इति प्राच्याः २. स्वर्गसदः; यौगिकत्वात् 'सद्मानः' इत्यादयोऽपि. २. यौगिकत्वात् ' स्वगिणः, त्रिदिवाधीशा:' इत्यादयोऽपि. ४. 'भुज् 'शब्दः स्वाहादिना प्रत्येकं संबध्यते; यौगिकत्वात् 'स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धसः' इत्यादयोऽपि ५. 'कुमार' शब्दस्य प्रत्येकममुरादिभिः संबन्धः ६. 'जशब्दस्य सौधर्मादिभिरन्वयः ७. 'ज'शब्दस्य शुक्रादिभिरन्वयः ८. 'अंशु' शब्द: प्रत्येकं स्वरादिभिरन्वेति ; यौगिकत्वात् 'खररश्मिः, दशशतरश्मिः शीतेतररश्मिः' इत्यादयोऽपि ९. 'मणि' शब्द: प्रत्येकं नभआदिभ्यामन्वेति; यौगिकत्वात् ‘व्योमरत्नम्, दिनरत्वम्' इत्यादि. १०. 'जनक' शब्द: प्रत्येकमन्वेति ; यौगिकत्वात् 'कालिन्दीसूः, यमसू:' इत्यादयोऽपि.
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy