SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ एकाक्षरकोषः । と सोऽपसर्गः समाख्यातः सा तु लक्ष्मीर्निगद्यते । सा चैव गौः समाख्याता संसर्गः सः प्रकीर्तितः ॥ हैं: कोपे धारणेऽपि स्यात् हः शूलिनि समीरितः । क्षेत्रे रक्षसि क्षः प्रोक्तो नियतं शब्दवेदिभिः ॥ इति श्रीपुरुषोत्तमदेव विरचित एकाक्षरकोषः समाप्तः । १ 'स: कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः ' ख, 'सकारो वानरः प्रोक्तः सकार: सर्व उच्यते' क २ 'हो वेदे हरिणे हारे हश्च शूलिनि गद्यते । हे संबोधनमित्युक्तं ही हेताववधारणे' क, 'ह: कोपे वारणे हश्च तथा शुली प्रकीर्तितः । हि: पद्मावरणे प्रोक्तो हिः स्याद्धेत्यवधारणे' ख. ३ 'क्षः क्षेत्रे क्षपणे क्षान्तौ तथा वक्षसि शूलिनि' क, 'क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने । क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः' ख ४ इत उत्तरम् 'आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं क्रियते मया ॥' इयधिकं व पुस्तके. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy