________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२. द्विवरकाण्ड: ।
I
१६५
१६६
१६७
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पेर्णस्त्रिपत्रे पर्णं तु पत्रे, प्राणोऽनिले बले || १६१ हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते । । पाष्णिः कुम्भ्यां चमूपृष्ठे पादमूलोन्मदस्त्रियोः ॥ १६२ पूर्णः कृत्स्ने पूरितेच फाणिर्गुडकरम्बयोः । । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे || १६३ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १६४ मिणः सर्वकरण्डके । वाने नक्रमक्षिकायां रणः कोणे कॅणे युधि ॥ रेणुल्यां पर्पट वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुङ्कुमे वाणिरम्बुदे || व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् । वृष्णिषे यादवे च वेणी सेतुप्रवाहयोः॥ १६८ देवताडे केशवन्धे वेणुर्वशे नृपान्तरे । शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ ॥ २०८५६९ शोणो नदे रक्तवर्णे श्योनाकेनौ हयान्तरे । स्थाणुः कीले हरे स्थूणा सूर्म्य स्तम्भे रुगन्तरे, १७० अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यथार्हन्स्यात्पूज्ये तीर्थकरेऽपि च ॥ १७१ 1 अस्तः क्षिप्ते पश्चिमाद्रवर्तिस्वटनिपीडयो:, । आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयो । १७२ ईतिरजन्ये प्रवासे स्यादूतिः स्फूर्तिरक्षयोः । । ऋतं शिलोच्छे पानीये पूजिते दीप्तसत्ययोः ॥ १७३ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो' ऋतुः । स्त्रीणां पुष्पे वसन्तादा॑वेतः कर्बुर आगते ॥ १७४ क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासेये द्वाःस्थोकन्तुः कामकुसूलयोः ॥ १७५ कान्तो रम्ये प्रिये प्राणि कान्ता प्रियङ्गुयोषितः । कान्तिः शोभाकमनयोः क्षितिर्गेहे भुवि क्षये ॥ ॥ कीर्तिर्यशसि विस्तारे प्रसादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ कृत्तं छिन्ने वेष्टितेच. केतुर्युतिपताकयोः । महोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ त्रिगर्ताशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते । । गतिर्वहणे ज्ञाने यात्रोपायदशाध्वसु ॥ गीतिश्छन्दसि गाने गीतं शब्दितगानयोः । गुप्तं गूढे बाते गुप्तिर्य मे भूगर्तरक्षयोः ॥ कायां घृतमाज्याम्बुदतेष्वथ चिताचिती । मृतार्थदारुषु चये जगलोकेङ्गैवायुषु ॥ जातं जीत्योऽवजनिषु जातिः सामान्यगोत्रैयोः । मालत्यामामलक्यां च चुल्यां काम्पिल्यजन्मनोः ॥ जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ । १८३ तातोऽनुकम्पतरि तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १८४ त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने || १८५ दीप्तं र्निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके || १८६ धातू रसादौ श्लेष्मादौ भ्वादिप्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १८७
पा
१७७
910
१८०
१८१
१०
Acharya Shri Kailassagarsuri Gyanmandir
१. ‘दाताद्युत्सृष्टे’ ग-घ. २. 'पर्णः पलाशे' ख; 'पर्णस्त्रिपर्णे' ग घ. ३. 'करण्डयोः' ग घ ४. 'माणः ' ख. ५. 'घुणे' ख. ६. 'स्रुतौ' ख. ७. 'सूतौ' ख. ८. 'द्रौ वर्ति' ग घ ९. 'प्रवाह' ख. १०. 'स्याद्दूतिः' गन्घ. ११ ‘दासजे' ख-ग-घ. १२ 'कमनयोः ' ख. १३. 'प्रासादे' ख ग घ १४. इतः प्राक् 'कुन्ती पाण्डुप्रियायां स्यात्सल्लक्यां गुग्गुलुद्रुमे' इत्यधिकं ख- पुस्तके. १५. 'चेष्टिते' ग घ. १६. 'दिचि 'ग. 'अरि: शत्रु:' इति टीका. १७. 'बृहद्वणे' ग घ 'वहमणो नाडीव्रण:' इति टीका. १९ इतः प्राक् ‘गाता पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च' इति ख-ग-ध-पुस्तकेषु. २०. 'गूढं गुप्ते' ख. २१. 'इङ्गं जङ्गमम्' इति टीका. २२. 'जातोऽथ ' ग-घ, २३. 'गात्रयोः' गन्ध. २४. 'जात' ख २५. 'निर्भासने' ग घ २६. 'संदीयो:' ख २७. 'लोहेषु'
ख-ग-घ.
For Private and Personal Use Only
१७८
१७९