SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । पुराध्यक्षे कोट्टपतिः पौरिको दाण्डपाशिकः । वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः॥ १४१ वीरश्च वीरशङ्कुश्व कदम्बोऽप्यत्रकण्टकः।। नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः । धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ चन्द्रभासश्च शस्त्रोऽथा क्षुर्यस्त्री कोशशायिका । पत्रं च धेनुका पत्रपाले तु हुलमातृका ॥ १४४ कुट्टन्ती पत्रफलाथ शक्तिः कासूर्महाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ।। चक्रं तु वलयप्रायमरसंचितमित्यपि ॥ १४६ शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । अयःकण्टकसंछन्नाशतन्ने च महाशिला ॥ १४७ “भुषुण्डी स्याहारुमयी वृत्तायःकीलसंचिता। कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥ १४८ वराहकर्णकोऽन्वर्थः फेलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च, शराभ्यास उपासनम् ॥ १४९ जिष्णौ तु विजयी जैत्रः। स्याच्छृगाली तु विप्लवे । करमध्ये सौम्य तीर्थमथ स्यान्नियमे तपः॥१५० सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये । भाटकोऽथासाक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ।। १५१ कूटसाक्षी मृषासाक्षी सूची स्यादृष्टसाक्षिणि । पादुकायां पादरथी पादजङ्गुः पदत्वरा ॥ १५२ पादवीथी च पेशी च पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५३ ___इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे मर्त्यकाण्डस्तृतीयः ॥ ३ ॥ अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ १५४ देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली। गिरौ प्रपाती कुट्टार उर्वङ्गः कंदराकरः॥ १५५ कैलासे धनदावासो हराद्रिहिमवद्वसः । मलयश्चन्दनगिरिः। स्यालोहे धीनधीवरे ॥ १५६ ताने पवित्रं कांस्यं च सीसके तु महावलम् । चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् ॥ १५७ पुणि श्वेतरूप्यं स्यात्सर्ट सलवणं रजः।। परासं मधुकं ज्येष्टं धनं च मुखभूषणम् ॥ १५८ रजते त्रापुषं वङ्गजीवनं वसु भीरुकम् । स्वभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १५९ सुवर्णे लोभनं शुक्रं तारजीवनमौजसम् । दाक्षायणं रक्तवर्ण श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥ १६१ इति पृथ्वीकायः। जले दिव्यमिरा सेव्यं कृपीटं घृतमङ्कुरः । विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ पावनं षड्रसं चापि पल्लूरं तु सितं पयः । किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् ॥ समुद्रे तु महाकच्छो दाग्दो धरणीप्लवः ॥ १६४ महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः । मुरंदरा तु मुरला सुरवेला तु नन्दिनी ।। चर्मण्वती रन्तिनदी संभेदः सिन्धुसंगमः । नीका तु सारणौ इति जलकायः । __ अग्नौ चमिर्दीप्रः समन्तभुक् ॥१६६ पर्परीकः पविर्घासिः पृथुर्घघरिराशिरः । जुहुराणः पृदाकुश्च जुषाकुर्हवनो हविः ॥ १६७ १. 'वारश्च' ख. २. 'कलपत्रात्रके' ख.३. 'समोलूकम्' ख.४. 'श्वभ्रं' ख. ५. 'साध्य' ख. ६. 'मलिनानि' क. ७. 'वमिः' ख. ८. 'कर्परीकः' ख. ९. 'घसुरिराशिरः' क. १०. 'कुषाकुः' ख. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy