SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कीर्णमाकीर्ण च पूर्णे त्वाचितं छन्नपूरिते । भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् । छदनं व्यवधान्तर्धापिधानस्थगनानि च ।। १४७७ व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डं ववलम्बितम् ॥ १४७८ अनाहतमैवाज्ज्ञातं मानितं गणितं मतम् । रीढविज्ञावहेलान्यसूक्षणं चाप्यनादरे ॥ १४७९ उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम्।। प्रेढोलितं तरलितं लुलितं प्रेङ्कितं धुतम् ॥ १४८० चलितं कम्पितं धूतं वेल्लितान्दोलिते अपिः। दोलाप्रेखोलनं प्रेखा फाण्टं कृतमयत्नतः ॥ १४८१ अधःक्षिप्तं न्यश्चितं स्यादूर्ध्वक्षिप्तमुदञ्चितम् । नुन्ननुत्तास्तनिष्टयूतान्याविद्धं क्षिप्तमीरितम् ॥ १४८२ समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३ स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । वृत्ते तु वृत्तवावृत्तौ ह्रीतहीणौ तु लज्जिते॥१४८४ संगूढः स्यात्संकलिते संयोजित उपाहिते । पक्के परिणतं पाके क्षीराज्यहविषां शृतम् ॥ १४८५ निष्पकं कथिते प्लुष्टपुष्टदग्धेषिताः समाः । तनूकृते खष्टतष्टौ विद्धे छिद्रितवेधितौ ॥ १४८६ सिद्धे निर्वृत्तनिष्पन्नौ विलीने विद्रतद्रुतौ।। उतं प्रोते स्यूतमूतमुतं च तन्तुसंतते ॥ १४८७ पाटितं दारितं भिन्ने विदरः स्फुटनं भिदा । अङ्गीकृतं प्रतिज्ञातमूरीकृतोररीकृते ॥ १४८८ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।। संगीर्ण प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ छेदितं खण्डितं वृणं कृत्तं प्राप्तं तु भावितम् । लब्धमासादितं भूतं 'पतिते गलितं च्यतम्॥१४९० स्रस्तं भ्रष्टं स्कन्नपन्ने संशितं तु सुनिश्चितम्।। मृगितं मागितान्विष्टान्वेषितानि गवेषिते ॥ १४९१ तिमिते स्तिमितक्लिन्नसाााक्ताः समुन्नवत् । प्रस्थापितं प्रतिशिष्टं प्रतिहतप्रेषिते अपि ॥ १४९२ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १४९३ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ १४९४ प्रवृद्धमेधितं प्रौढं विस्मितान्तर्गते समे । उद्वान्तमुद्गते गूनं हन्ने मीढं तु मूत्रिते ॥ १४९५ विदितं बुधितं बुद्ध ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च स्यन्ने रीणं त्रुतं स्नुतम् ॥ १४९६ गप्तगोपायितत्रातावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या वास्या विलक्षणम् ॥ १४९७ कार्मणं मूलकर्माथ संवननं वशक्रिया । प्रतिबन्धे प्रतिष्टम्भः स्यादास्या वासना स्थितिः॥१४९८ परस्परं स्यादन्योन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे निवेशो रचना स्थितौ ॥ १४९९ निर्बन्धोऽभिनिवेशः स्यात्प्रवेशोऽन्तर्विगाहनम् । गतौ वीङ्खा विहारेर्यापरिसर्पपरिक्रमाः ॥ १५०० व्रज्याटाट्या पर्यटनं चर्या वीर्या पथस्थितिः । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १५०१ व्यत्ययेऽथ स्फातिवृद्धौ प्रीणनेऽवनतर्पणौ । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥ १५०२ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ परिपाट्यानुपूातृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४ १. अवशब्दस्य ज्ञातादिभिरन्वयः. २. अवमाननावगणने अपि. ३. असूक्षणमपि. ४. आन्दोलनमपि. ५. चोदितमपि. ६. वित्तमपि. ७. अवशब्दात्सितगते बोध्ये. ८. अटाटापि, अट्यापि. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy